2024-04-14

(चि॰)

चैत्रः-01-06 ,मिथुनम्-आर्द्रा🌛🌌 , मेषः-अश्विनी-01-01🌞🌌 , मधुः-01-26🌞🪐 , भानुः

  • Indian civil date: 1946-01-25, Islamic: 1445-10-05 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:44; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►25:33!; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — अतिगण्डः►23:30; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलम्►11:44; गरजा►23:52; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.59° → 5.30°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (13.62° → 13.37°), शनिः (39.56° → 40.43°), मङ्गलः (37.43° → 37.63°), गुरुः (-25.65° → -24.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:19🌞-18:28🌇
चन्द्रः ⬆10:52 ⬇00:06*
शनिः ⬇15:46 ⬆03:55*
गुरुः ⬆07:42 ⬇20:15
मङ्गलः ⬇15:56 ⬆04:05*
शुक्रः ⬇17:33 ⬆05:25*
बुधः ⬇18:10 ⬆05:52*
राहुः ⬇17:49 ⬆05:35*
केतुः ⬆17:49 ⬇05:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:29

  • राहुकालः—16:56-18:28; यमघण्टः—12:19-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, खाल्सारम्भः #३२६, त्रिपुष्कर-योगः, निम्ब-कुसुम-भक्षणम्, पञ्चाङ्ग-पठनम्, पद्मक-योगः, भानुसप्तमी, यमुना-जयन्ती, विषुक्कऩि, सौरमान-संवत्सरारम्भः (क्रोधि-संवत्सरः)

अनध्यायः

  • 06:11→18:28

Anadhyayana during the day, since saṅkramaṇa happened during night time yesterday. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

खाल्सारम्भः #३२६

Observed on day 1 of Mēṣaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 1699 (Gregorian era).

On this auspicious day, the tenth Guru of Sikhs, Guru Gobind Singh Ji, laid the foundation of Khalsa. The aim behind the formation of Khalsa was to create ideal people who would be perfect in every way including devotion (Bhakti) and strength (Shakti). He introduced the new form of initiatory rites ‘Khande di pahul’ or ‘rites by the double-edged sword’ in 1699. From that day, Waheguru Ji Ka Khalsa, Waheguru Ji Ki Fateh became an integral part of Sikhism.

Events

After his address to the gathering, he invited (consecutively, 5 times) any person to offer his head for the khAlsa; taking them in and emerging with a bloody sword. These were the first 5 khAlsa members.

Context

After the execution of Shri Guru Teg Bahadur Ji, his son Shri Guru Gobind Singh Ji (formerly known as Gobind Rai) became the tenth and last Guru of Sikhs. At that time there was a feeling of darkness and unhappiness due to the continuous atrocities of the Mughals. He vowed to turn Sikhs from “Sparrows to Hawks”. His famous words “Chidhiya naal mai baaz ladaawan, Geedadan toh main sher banawaan, Sawa lakh se ek ladawan, Tabe Gobind Singh naam kahaawan!” literally means “I shall make sparrows fight the hawk, I shall make lions out of jackals, I will teach one man to fight 1.25 lakh, Only then will I be called Gobind Singh”.

Several months before the formation of Khalsa, Shri Guru Gobind Singh Ji had sent an invitation to all his followers to come to Anandpur Sahib on Baisakhi (saura-meSha-sankrAnti) in 1699, which fell on March 30. Thousands of devotees gathered at Anandpur Sahib for the auspicious event.

Sources

  • OpIndia article.

Details

निम्ब-कुसुम-भक्षणम्

Observed on day 1 of Mēṣaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Partake Neem flowers in the early part of the day; in practice, a sweet-sour offering made using jaggery, neem flowers etc. is partaken.

शतायुर्वज्रदेहाय सर्वसम्पत्कराय च।
सर्वानिष्टविनाशाय निम्बकन्दलभक्षणम्॥
यद्वर्षादौ निम्बसुमं शर्कराम्लघृतैर्युतम्।
भक्षितं पूर्वयामे स्यात् तद्वर्षं सौख्यदायकम्॥

Details

पञ्चाङ्ग-पठनम्

Being the first day of the new year, read the pañchāṅga today, followed by naivedyam of pānakam to gaṇēśādi trayastriṁśat kōṭi dēvatāḥ.

Details

पद्मक-योगः

A very special yōga, when Shashti and Saptami conjoin on a Sunday, bestowing the merit of a crore solar eclipses.

षष्ठी च सप्तमी चैव वारश्चेदंशुमालिनः।
योगोऽयं पद्मको नाम सूर्यकोटिग्रहैः समः॥ (निर्णयसिन्धौ पृ २४)

Details

सौरमान-संवत्सरारम्भः (क्रोधि-संवत्सरः)

Start of the sidereal solar new year - sauramāna-saṁvatsarārambha.

मेष सङ्क्रमणे भानोर्मेषदानं महाफलम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
वर्तमाने तुलामेषे नाड्यस्तूभयतो दश।
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)

Details

  • References
    • Smriti Muktaphalam SVR p. 267
  • Edit config file
  • Tags: SunSankranti CommonFestivals

त्रिपुष्कर-योगः

  • 01:33→06:10

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

विषुक्कऩि

To celebrate the new year, first thing in the morning, one sees the various symbols of prosperity (dhana, dhaanya, etc.—ornaments, grains, fruits, etc.) places in a vessel alongside a lamp and vigrahas. Widely celebrated in Kerala and Tamil Nadu.

Details

यमुना-जयन्ती

Observed on Śukla-Ṣaṣṭhī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

कृष्णे साक्षात्कृष्णरूपा त्वमेव
वेगावर्ते वर्तसे मत्स्यरूपी।
ऊर्मावूर्मौ कूर्मरूपी सदा ते
बिन्दौ बिन्दौ भाति गोविन्ददेवः॥
—गर्गसंहितायां यमुनास्तवे

Details