2024-04-16

(चि॰)

चैत्रः-01-08 ,कर्कटः-पुष्यः🌛🌌 , मेषः-अश्विनी-01-03🌞🌌 , मधुः-01-28🌞🪐 , मङ्गलः

  • Indian civil date: 1946-01-27, Islamic: 1445-10-07 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►13:24; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►29:14!; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — धृतिः►23:14; शूलः►
  • २|🌛-🌞|करणम् — बवम्►13:24; बालवम्►26:15!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.98° → 8.62°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (37.83° → 38.03°), शनिः (41.31° → 42.18°), गुरुः (-24.15° → -23.40°), शुक्रः (13.11° → 12.86°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:19🌞-18:29🌇
चन्द्रः ⬆12:39 ⬇01:41*
शनिः ⬇15:39 ⬆03:48*
गुरुः ⬆07:36 ⬇20:09
मङ्गलः ⬇15:54 ⬆04:02*
शुक्रः ⬇17:35 ⬆05:25*
बुधः ⬇17:57 ⬆05:40*
राहुः ⬇17:40 ⬆05:27*
केतुः ⬆17:40 ⬇05:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:42; साङ्गवः—09:14-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—15:24-16:56; यमघण्टः—09:14-10:47; गुलिककालः—12:19-13:51

  • शूलम्—उदीची (►11:05); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, अशोकाष्टमी, ब्रह्मपुत्रस्नानम्, भवान्युत्पत्तिः, वासायि-युद्धे प्रथमो जयः #२८७

अनध्यायः

Observed on Śukla-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अशोकाष्टमी

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

ब्रह्मोवाच
अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः॥

त्वामशोक हराभीष्ट मधुमाससमुद्भव।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु॥
– गरुड-पुराणात्

Details

  • References
    • Purushartha Chintamani (Anandashrama) p. 138
  • Edit config file
  • Tags: LessCommonFestivals

भवान्युत्पत्तिः

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

ब्रह्मपुत्रस्नानम्

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform snanam in Brahmaputra.

चैत्रे मासि सिताष्टभ्यां यो नरो नियतेन्द्रियः।
स्नायाल्लौहित्यतोयेषु स याति ब्रह्मणः पदम्॥
ओमद्येत्यादि सर्वपापक्षयपूर्वकब्रह्मपदगमनकामो ब्रह्मपुत्रस्नानमहं करिष्ये इति।
ॐ ब्रह्मपुत्र महाभाग शन्तनोः कुलसम्भव।
अमोघागर्भसम्भत पापं लौहित्य मे हर॥
इति पठित्वा स्नायात्।

Details

  • References
    • Krtyasarasamucchaya p. 3
  • Edit config file
  • Tags: LessCommonFestivals

वासायि-युद्धे प्रथमो जयः #२८७

Event occured on 1737-04-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

On the nightfall, a Maratha contingent attacked Portuguese bastion called St Jeronimo. With the proficient use of gun fire & artillery, finally the Marathas won St Jeronimo bastion. Chimaji Appa named St Jeronimo Bastion as ‘Fatteh Buruj’ (Bastion of Victory) as it was the first Bastion won by Marathas during this whole campaign.

Impact

This was part of a war that ended the Portuguese “Generalship of the North”. The resulting treaty ensured that Gentoos (Hindus) inhabiting Goa etc. could again freely practice their religion. The English (having failed to aid Portuguese) hastily sent envoys to draw up friendship treaties with marATha-s. This victory came at a heavy cost (22k soldiers dead) and after a determined campaign of 2 years.

Details