2024-04-23

(चि॰)

चैत्रः-01-15 ,कन्या-चित्रा🌛🌌 , मेषः-अश्विनी-01-10🌞🌌 , माधवः-02-04🌞🪐 , मङ्गलः

  • Indian civil date: 1946-02-03, Islamic: 1445-10-14 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►29:18!; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — चित्रा►22:30; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वज्रम्►28:53!; सिद्धिः►
  • २|🌛-🌞|करणम् — भद्रा►16:25; बवम्►29:18!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (11.31° → 11.05°), गुरुः (-18.91° → -18.17°), बुधः (17.11° → 18.25°), शनिः (47.45° → 48.33°), मङ्गलः (39.24° → 39.44°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►08:19; मीनः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:06-12:18🌞-18:29🌇
चन्द्रः ⬆18:08
शनिः ⬇15:15 ⬆03:23*
गुरुः ⬆07:15 ⬇19:48
मङ्गलः ⬇15:49 ⬆03:52*
शुक्रः ⬇17:43 ⬆05:27*
बुधः ⬇17:17 ⬆05:03*
राहुः ⬇17:11 ⬆04:58*
केतुः ⬆17:11 ⬇04:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—15:24-16:56; यमघण्टः—09:12-10:45; गुलिककालः—12:18-13:51

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, अनध्यायः, कुमारसिंहो जगदीशपुरं जयति #१६६, गजेन्द्र-मोक्षः, चित्रगुप्त-व्रतम्, चित्रा-पूर्णिमा, चैत्र-पूर्णिमा, जाठिभाङ्गा-हत्या #५३, तुघ्रलखान-पलायनम् #७८०, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, बालाजी-विश्वनाथो मृतः #३०४, मन्वादिः-(रौच्यः-[१३]), श्री-हनूमत्-जयन्ती

अनध्यायः

Observed on Paurṇamāsī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of pūrṇimā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana on account of manvādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

बालाजी-विश्वनाथो मृतः #३०४

Event occured on 1720-04-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

great peshva bAlAjI vishvanAth died.

Details

चैत्र-पूर्णिमा

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Daanam of Varaha Puran

Details

चित्रा-पूर्णिमा

Observed on Paurṇamāsī tithi of Mēṣaḥ (sidereal solar) month (Chandrōdayaḥ/puurvaviddha).

चित्रगुप्तं महाप्राज्ञं लेखनीपत्रधारिणम्।
चित्ररत्नाम्बरधरं मध्यस्थं सर्वदेहिनाम्॥

Details

चित्रगुप्त-व्रतम्

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

गजेन्द्र-मोक्षः

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

जाठिभाङ्गा-हत्या #५३

Event occured on 1971-04-23 (gregorian).

Over 3k Bengali and Rajbanshi Hindu males trying to run away to India were stopped and killed by Islamic Republic of Pakistan Army in collaboration with razAkar-s (volunteers) including members of Jamaat-e-Islami and Muslim League.

Details

कुमारसिंहो जगदीशपुरं जयति #१६६

Event occured on 1858-04-23 (gregorian).

Kunwar Singh, aged 80 and one-handed (having cut off and offered his wounded hand to gangA devI in an earlier battle a few days earlier), utterly routed Captain le Grand’s forces (with 2 howitzers) with his little army of about two thousand men - dispirited and badly armed. Le Grand used his guns and an infantry charge into the jungle to no avail. On 22 and 23 April, being injured he fought bravely against the British Army and with the help of his army drove away the British Army, brought down the Union Jack from Jagdispur Fort and hoisted his flag.

On 26 April 1858 he died in his village. The mantle of the old chief now fell on his brother Amar Singh II who, despite heavy odds, continued the struggle and for a considerable time, running a parallel government in the district of Shahabad. In October 1859, Amar Singh II joined the rebel leaders in the Nepal Terai.

Details

मन्वादिः-(रौच्यः-[१३])

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

तुघ्रलखान-पलायनम् #७८०

Event occured on 1244-04-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

Small commando units (one of them 100 infantry and 50 cavalry) of Odisha’s Eastern Ganga Dynasty king Gajapati Narasimhadeva-I, pounced on a big Mamluk force under Tughril Khan (fooled into complacency by a faux retreat) near Katasin/Contai fort (near South Bengal). The Gajapati’s army then chased them all the way out of South Bengal (all the way beyond lakhnor fort, 70 miles away).

Context

Narasimhadeva had laid a siege on Lakhanuti(Bengal) for the first time in Nov 1243. This shocked the Mamluk Governor Tughril Tughan Khan, who had to gather his forces and gave the clarion of Islamic jihAd against the Gajapati. The Ganga army hd to retreat till Katasin(Contai) of South West Bengal. The Mamluk army was overjoyed as they had apparently forced the Eastern Ganga army to withdraw, and camped near the Katasin fort. They weren’t aware that it was a fake retreat. The Mamluks weren’t alert and were infact quite excited on seeing the war elephants left behind for free.

Details

श्री-हनूमत्-जयन्ती

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Hanuman born from Kaikeyi part of Payasam taken by Vulture and eaten by Anjana Devi

चैत्रे मासि सिते पक्षे पौर्णमास्यां कुजेऽहनि।
मौंजीमेखलया युक्तः कौपीनपरिधारकः॥
कैकेयीहस्ततः पिण्डं जहार चिल्हिपक्षिणी।
गच्छन्त्याकाशमार्गेण तदा वायुर्महानभूत्॥
तुण्डात् प्रगलिते पिण्डे वायुर्नीत्वाञ्जनाञ्जलौ।
क्षिप्तवान् स्थापितं पिण्डं भक्षयामास तत्क्षणात्॥
नवमासगते पुत्रं सुषुवे साऽञ्जना शुभम्। (हनुमदुपासनाकल्पद्रुम)

Details