2024-04-27

(चि॰)

चैत्रः-01-18 ,वृश्चिकः-ज्येष्ठा🌛🌌 , मेषः-अश्विनी-01-14🌞🌌 , माधवः-02-08🌞🪐 , शनिः

  • Indian civil date: 1946-02-07, Islamic: 1445-10-18 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►08:18; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►28:26!; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►12:41; अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — परिघः►27:21!; शिवः►
  • २|🌛-🌞|करणम् — भद्रा►08:18; बवम्►20:23; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (10.28° → 10.02°), गुरुः (-15.95° → -15.21°), मङ्गलः (40.05° → 40.25°), शनिः (50.97° → 51.85°), बुधः (21.18° → 21.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:17🌞-18:30🌇
चन्द्रः ⬇08:23 ⬆21:36
शनिः ⬇15:00 ⬆03:09*
गुरुः ⬆07:02 ⬇19:37
मङ्गलः ⬇15:46 ⬆03:47*
शुक्रः ⬇17:48 ⬆05:28*
बुधः ⬇17:01 ⬆04:47*
राहुः ⬇16:55 ⬆04:42*
केतुः ⬆16:55 ⬇04:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:10-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:23-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—09:10-10:44; यमघण्टः—13:50-15:23; गुलिककालः—06:04-07:37

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • विकट-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

विकट-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vikaṭa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, chanting the shloka mentioned.

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details