2024-05-01

(चि॰)

चैत्रः-01-23 ,मकरः-श्रवणः🌛🌌 , मेषः-अपभरणी-01-18🌞🌌 , माधवः-02-12🌞🪐 , बुधः

  • Indian civil date: 1946-02-11, Islamic: 1445-10-22 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►28:01!; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►27:09!; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुभः►19:59; शुक्लः►
  • २|🌛-🌞|करणम् — बालवम्►16:57; कौलवम्►28:01!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (9.23° → 8.97°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (40.85° → 41.05°), गुरुः (-12.99° → -12.26°), शनिः (54.50° → 55.38°), बुधः (23.95° → 24.45°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►11:54; वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:16🌞-18:31🌇
चन्द्रः ⬇12:08 ⬆01:09*
शनिः ⬇14:46 ⬆02:54*
गुरुः ⬆06:50 ⬇19:25
मङ्गलः ⬇15:42 ⬆03:41*
शुक्रः ⬇17:52 ⬆05:29*
बुधः ⬇16:50 ⬆04:36*
राहुः ⬇16:38 ⬆04:26*
केतुः ⬆16:38 ⬇04:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—12:16-13:50; यमघण्टः—07:35-09:09; गुलिककालः—10:43-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, गुरु-सङ्क्रान्तिः, चकि-प्रफुल्ल-वीरगतिः #११६, नर्मदा-आद्य-पुष्कर-आरम्भः, पञ्च-पर्व-पूजा (अष्टमी), श्रवण-व्रतम्

अनध्यायः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

चकि-प्रफुल्ल-वीरगतिः #११६

Event occured on 1908-05-01 (gregorian).

On this day, the 19 years old freedom fighter Prafulla Chaki shot himself in the mouth with his last bullet on being identified and cornered by inspector nandalAl Bandopadhyay.

Aftermath

His accompalice, 18 years old khudIrAm bAsu was hung. They inspired great admiration in Bengal and greater India.

The head of Chaki was severed by him to send to Calcutta for ID. The skull gathered dust in a Calcutta Police almirah well after 1947.

Context

khudIrAm and Prafulla Chaki had tried to assassinate the notorious British judge Douglas Kingsford - but their bomb ended up killing two British women instead.

Influences and early activities

Since school days, he became a revolutionary and enlisted with yugantar party. He loved horse riding and swimming. As an athlete, he was a renowned wrestler, lathikhalowar (stick-fighter).

Details

गुरु-सङ्क्रान्तिः

  • 11:54→

Transition of Jupiter from one Rashi to another. When it is not retrograde, it also marks the beginning of a new Pushkara.

Details

नर्मदा-आद्य-पुष्कर-आरम्भः

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādya puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to vr̥ṣabha rāśī, puṣkararāja resides in narmadā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details