2024-05-09

(चि॰)

वैशाखः-02-01 ,वृषभः-कृत्तिका🌛🌌 , मेषः-अपभरणी-01-26🌞🌌 , माधवः-02-20🌞🪐 , गुरुः

  • Indian civil date: 1946-02-19, Islamic: 1445-11-01 Ḏū al-Qaʿdah, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►06:21; शुक्ल-द्वितीया►28:18!; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►11:54; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शोभनः►14:38; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवम्►06:21; बालवम्►17:16; कौलवम्►28:18!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (-7.12° → -6.39°), शुक्रः (7.14° → 6.87°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.17° → 26.19°), शनिः (61.58° → 62.47°), मङ्गलः (42.45° → 42.65°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:16🌞-18:32🌇
चन्द्रः ⬆06:46 ⬇19:58
शनिः ⬇14:17 ⬆02:25*
गुरुः ⬆06:26 ⬇19:02
मङ्गलः ⬇15:36 ⬆03:30*
शुक्रः ⬇18:02 ⬆05:33*
बुधः ⬇16:42 ⬆04:25*
राहुः ⬇16:05 ⬆03:53*
केतुः ⬆16:05 ⬇03:53*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—05:59-07:33; गुलिककालः—09:07-10:41

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, चन्द्र-दर्शनम्, दिनक्षयः, पराशर-महर्षि-जयन्ती, बाजी-रावो मृतः #२८४, वैशाख-मास-आरम्भः

अनध्यायः

  • 18:32→05:59

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

बाजी-रावो मृतः #२८४

Event occured on 1740-05-09 (gregorian). Julian date was converted to Gregorian in this reckoning.

vaishAkha s13, Raudra Sanvatsar, Saka era bAji rAv 1 dead.

Details

चन्द्र-दर्शनम्

  • 18:32→19:58

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

दिनक्षयः

A day within which two consecutive tithis end is called dinakṣaya. On such days, dāna, japa, snāna, hōma yield many-fold puṇya. Such days are also good to propitiate the pitr̥-s, and for performing parāyaṇam of dhruvacharitam from śrīmadbhāgavatam etc.

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Varnashrama Dharma Kanda
  • Edit config file
  • Tags: RareDays

पराशर-महर्षि-जयन्ती

Observed on Śukla-Prathamā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

वैशाख-मास-आरम्भः

Observed on Śukla-Prathamā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

vaiśākha-māsaḥ begins today — special for various dānam’s such as buttermilk, pānakam etc. Brings unlimited puṇyam!

वैशाखे मासि यो दद्यात् तक्रं तापविनाशनम्॥४१॥
विद्यावान् धनवान् भूमौ जायते नात्र संशयः।
न तक्रसदृशं दानं घर्मकालेषु विद्यते॥४२॥
तस्मात्तक्रं प्रदातव्यमध्वश्रांतद्विजातये।
जम्बीरसुरसोपेतं लसल्लवणमिश्रितम्॥४३॥
यस्तक्रमरुचिघ्नं तु दत्त्वा मोक्षमवाप्नुयात्।
यो दद्याद्दधिखंडंतुवैशाखेघर्मशान्तये॥४४॥
तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूमिप।
यो दद्यात् तण्डुलान् दिव्यान् मधुसूदनवल्लभे॥४५॥
स लभेत् पूर्णमायुष्यं सर्वयज्ञफलं लभेत्।
यो घृतं तेजसो रूपं गव्यं दद्याद् द्विजातये॥
सोऽश्वमेधफलं प्राप्य मोदते विष्णुमन्दिरे॥४६॥
उर्वारुगुडसम्मिश्रं वैशाखे मेषगे रवौ।
सर्वपापविनिर्मुक्तः श्वेतद्वीपे वसेद् ध्रुवम्॥४७॥
यश्चेक्षुदण्डं सायाह्ने दिवा तापोपशान्तये।
ब्राह्मणाय च यो दद्यात् तस्य पुण्यमनन्तकम्॥४८॥
वैशाखे पानकं दत्त्वा सायाह्ने श्रमशान्तये।
सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात्॥४९॥
सफलं पानकं मेषमासे सायं द्विजातये।
दद्यात् तेन पितॄणां तु सुधापानं न संशयः॥५०॥
वैशाखे पानकं चूतसुपक्वफलसंयुतम्।
तस्य सर्वाणि पापानि विनाशं यान्ति निश्चितम्॥५१॥
—स्कन्दपुराणे द्वितीये वैष्णवखण्डे वैशाखमाहात्म्ये तृतीये अध्याये

Details

  • References
    • Skanda Puranam
  • Edit config file
  • Tags: SpecialDays SpecialPeriodStart