2024-05-12

(चि॰)

वैशाखः-02-05 ,मिथुनम्-आर्द्रा🌛🌌 , मेषः-कृत्तिका-01-29🌞🌌 , माधवः-02-23🌞🪐 , भानुः

  • Indian civil date: 1946-02-22, Islamic: 1445-11-04 Ḏū al-Qaʿdah, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:04!; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►10:25; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — धृतिः►08:31; शूलः►
  • २|🌛-🌞|करणम् — बवम्►13:58; बालवम्►26:04!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.34° → 6.08°), गुरुः (-4.93° → -4.20°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (64.26° → 65.15°), मङ्गलः (43.05° → 43.25°), बुधः (26.07° → 25.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:16🌞-18:33🌇
चन्द्रः ⬆09:35 ⬇22:47
शनिः ⬇14:06 ⬆02:14*
गुरुः ⬆06:17 ⬇18:53
मङ्गलः ⬇15:33 ⬆03:26*
शुक्रः ⬇18:06 ⬆05:35*
बुधः ⬇16:43 ⬆04:24*
राहुः ⬇15:53 ⬆03:40*
केतुः ⬆15:53 ⬇03:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—16:59-18:33; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:59

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • नर्मदा-आद्य-पुष्कर-समापनम्, रामानुज-जन्म-नक्षत्रम् #१००८, लावण्य-गौरी-व्रतम्, सर्प-पूजा

लावण्य-गौरी-व्रतम्

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

नर्मदा-आद्य-पुष्कर-समापनम्

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādya puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to vr̥ṣabha rāśī, puṣkararāja resides in narmadā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

रामानुज-जन्म-नक्षत्रम् #१००८

Observed on Ārdrā nakshatra of Mēṣaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4118 (Kali era).

Details

सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vishnu’s boon to AdiSesha that humans will worship on this day

Details