2024-05-14

(चि॰)

वैशाखः-02-07 ,कर्कटः-पुष्यः🌛🌌 , वृषभः-कृत्तिका-02-01🌞🌌 , माधवः-02-25🌞🪐 , मङ्गलः

  • Indian civil date: 1946-02-24, Islamic: 1445-11-06 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►28:19!; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►13:03; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►17:37; वैशाखः►

  • 🌛+🌞योगः — गण्डः►07:22; वृद्धिः►
  • २|🌛-🌞|करणम् — गरजा►15:30; वणिजा►28:19!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.81° → 5.55°), गुरुः (-3.47° → -2.74°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.76° → 25.53°), मङ्गलः (43.45° → 43.66°), शनिः (66.04° → 66.93°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:16🌞-18:34🌇
चन्द्रः ⬆11:22 ⬇00:18*
शनिः ⬇13:59 ⬆02:06*
गुरुः ⬆06:11 ⬇18:47
मङ्गलः ⬇15:31 ⬆03:23*
शुक्रः ⬇18:09 ⬆05:36*
बुधः ⬇16:45 ⬆04:24*
राहुः ⬇15:44 ⬆03:32*
केतुः ⬆15:44 ⬇03:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—15:25-16:59; यमघण्टः—09:07-10:41; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, गङ्गा-सप्तमी, महाजया-सप्तमी, वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, शर्करा-सप्तमी, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

अनध्यायः

Anadhyayana during the day and night, owing to saṅkramaṇa during daytime. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

गङ्गा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

On this saptamī day of the bright fortnight of Vaishakha, Jahnu Maharshi angrily drank up the waters of Ganga, and then discharged her through his right ear, following which She came to be known as Jahnavi. Perform Puja of Ganga Devi, Ganga Snanam. Give away a 1000 pots—performed with bhakti, this vratam liberates seven kulas, taking them to svarga, undoubtedly.

वैशाखशुक्लसतम्यां जह्नुना जाह्नवी स्वयम्।
क्रोधात् पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात्॥१॥
तां तत्र पूजयेत् स्नात्वा प्रत्यूषे विमले जले।
गन्धपुष्पाक्षताद्यैश्च सर्वैरेवोपचारकैः॥१२॥
ततो घटसहस्रं तु देयं गङ्गाव्रते त्विदम्।
भक्त्या कृतं सप्तकुलं नयेत्स्वर्गमसंशयः॥१३॥

Details

  • References
    • Naradiya Puranam, Adhyaya 116
  • Edit config file
  • Tags: PuranaEvents SpecialPuja CommonFestivals

महाजया-सप्तमी

Shukla saptami tithi, combined with a sankranti.

शुक्लपक्षे तु सप्तम्यां यदा सङ्क्रमते रविः।
महाजया तदा सा वै सप्तमी भास्करप्रिया॥ (ब्रह्मपुराणम्)
स्नानं दानं जपो होमः पितृदेवादिपूजनम्।
सर्वं कोटिगुणं प्रोक्तं तपनेन महौजसा॥
यस्त्वस्यां मानवो भक्त्या घृतेन स्नापयेद्रविम्।
सोऽश्वमेध्फलं प्राप्य ततः सूर्यपुरं व्रजेत्॥
पयसा स्नापयेद्यस्तु भास्करं भक्तिमान्नरः।
विमुक्तः सर्वपापेभ्यो याति सूर्यसलोकताम्॥

Details

  • References
    • Purushartha Chintamani (Anandashrama) p. 451
  • Edit config file
  • Tags: RareDays Combinations

सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:16→18:34

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day form a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 11:13→18:34

Vṛṣabha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. For viṣṇupadī-puṇyakāla like vr̥ṣabha-saṅkramaṇa, the 16 ghatikas preceding and succeeding the saṅkramaṇa form a puṇyakāla; in general, the ghatikas closer to the puṇyakāla are even more sacred.

वृषसङ्क्रमणे दानं गवां प्रोक्तं तथैवच॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
पुण्यायां विष्णुपद्यां च प्राक् पश्चादपि षोडशः॥
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)

Details

  • References
    • Smriti Muktaphalam SVR p. 267
  • Edit config file
  • Tags: SunSankranti CommonFestivals

शर्करा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Worship Surya Bhagavan in a vessel (kumbha) filled with sugar, followed by dānam of the same.

शर्करासप्तमीं वक्ष्ये सर्वकल्मषनाशिनीम्।
माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः॥
प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनः।
स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम्॥
तस्मै नमः सवित्रेति पुष्पधूपं निवेदयेत्।
स्थापयेदव्रणं कुम्भं शर्करापात्रसंयुतम्॥
शुक्लवस्त्रेण संवेष्ट्य शुक्लमाल्यानुलेपनैः।
सहिरण्यं यथाशक्त्या मन्त्रेणानेन पूजयेत्॥
विश्वेदेवमयो यस्माद्वेदवादीति पठ्यते।
त्वमेवामृतसर्वस्वमतः पाहि सनातन॥
पञ्चगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ।
सौरसूक्तं जपंस्तिष्ठेत्पुराणश्रवणेन वा॥
अहोरात्रे गते पश्चादष्टम्यां कृतनित्यकः।
तत्सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत्॥
भोजयेच्छक्तितो विप्रान् शर्कराघृतपायसैः।
भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः॥
अनेन विधिना सर्वं मासि मासि समाचरेत्।
वत्सरान्ते पुनर्दद्याद्ब्राह्मणाय समाहितः॥
शयनं वस्त्रसंवीतं शर्कराकलशान्वितम्।
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा॥
दशभिर्वा त्रिभिर्वाऽपि निष्केणैकेन वा पुनः।
पद्मं स्वशक्तितो दयाद्वित्तशाठ्यविवर्जितः॥
अमृतं पिबतो वक्रात्सूर्यस्यामृतबिन्दवः।
निष्पेतुर्ये तदुत्पन्नाः शालिमुद्गयवादयः॥
शर्करा च परं तस्मादिक्षुसारोऽमृतोपमः।
इष्टा रवेस्ततः पुण्या शर्करा हव्यकव्ययोः॥
शर्करासप्तमी चैषा वाजिमेधफलप्रदा।
सर्वदुःखप्रशमनी सर्वसम्पत्तिदायिनी।
यः कुर्यात्परया भक्त्या स वै सम्पत्तिमाप्नुयात्॥
सप्तमी शर्कराख्यैषा प्रोक्ता तच्चापि मे शृणु॥२१॥
अमृतं पिबतो हस्तात् सूर्यस्यामृतबिन्दवः॥
निष्पेतुर्भुवि चोत्पन्नाः शालिमुद्गयवेक्षवः॥२२॥
शर्करा च ततस्तस्मादिक्षुसारामृतोपमा।
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः॥२३॥
शर्करासप्तमी चैव वाजिमेधफलप्रदा।
सर्वदुःखोपशमनी पुत्रसन्ततिवर्धिनी॥२४॥
अस्यां तु शर्करादानं शर्कराभोजनं तथा।
कर्तव्यं हि प्रयत्न व्रतमेतद्रविप्रियम्॥२५॥
यः कुर्यात्परया भक्त्या स वै सद्गतिमाप्नुयात्।

Details

  • References
    • Smriti Kaustubham p.112
    • Naradiya Puranam, Adhyaya 116
  • Edit config file
  • Tags: SpecialPuja