2024-05-16

(चि॰)

वैशाखः-02-08 ,सिंहः-मघा🌛🌌 , वृषभः-कृत्तिका-02-03🌞🌌 , माधवः-02-27🌞🪐 , गुरुः

  • Indian civil date: 1946-02-26, Islamic: 1445-11-08 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►06:23; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मघा►18:12; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — ध्रुवः►08:20; व्याघातः►
  • २|🌛-🌞|करणम् — बवम्►06:23; बालवम्►19:34; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.28° → 5.01°), गुरुः (-2.01° → -1.28°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (43.86° → 44.06°), शनिः (67.83° → 68.72°), बुधः (25.26° → 24.95°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:16🌞-18:34🌇
चन्द्रः ⬆12:59 ⬇01:36*
शनिः ⬇13:52 ⬆01:59*
गुरुः ⬆06:05 ⬇18:41
मङ्गलः ⬇15:30 ⬆03:20*
शुक्रः ⬇18:12 ⬆05:38*
बुधः ⬇16:47 ⬆04:25*
राहुः ⬇15:36 ⬆03:24*
केतुः ⬆15:36 ⬇03:24*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:25; यमघण्टः—05:57-07:32; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा (►14:22); परिहारः–तैलम्

उत्सवाः

  • सीतानवमी

सीतानवमी

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details