2024-05-17

(चि॰)

वैशाखः-02-09 ,सिंहः-पूर्वफल्गुनी🌛🌌 , वृषभः-कृत्तिका-02-04🌞🌌 , माधवः-02-28🌞🪐 , शुक्रः

  • Indian civil date: 1946-02-27, Islamic: 1445-11-09 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►08:49; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►21:16; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — व्याघातः►09:18; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवम्►08:49; तैतिलम्►22:06; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-1.28° → -0.55°), शुक्रः (5.01° → 4.75°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (44.06° → 44.26°), बुधः (24.95° → 24.59°), शनिः (68.72° → 69.62°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:16🌞-18:34🌇
चन्द्रः ⬆13:45 ⬇02:13*
शनिः ⬇13:48 ⬆01:55*
गुरुः ⬆06:02 ⬇18:38
मङ्गलः ⬇15:29 ⬆03:19*
शुक्रः ⬇18:13 ⬆05:38*
बुधः ⬇16:48 ⬆04:26*
राहुः ⬇15:32 ⬆03:20*
केतुः ⬆15:32 ⬇03:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:25-17:00; गुलिककालः—07:32-09:06

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • वसिष्ठ-महर्षि-जयन्ती

वसिष्ठ-महर्षि-जयन्ती

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details