2024-05-28

(चि॰)

वैशाखः-02-20 ,मकरः-उत्तराषाढा🌛🌌 , वृषभः-रोहिणी-02-15🌞🌌 , शुक्रः-03-09🌞🪐 , मङ्गलः

  • Indian civil date: 1946-03-07, Islamic: 1445-11-20 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►15:24; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:32; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — ब्राह्मः►26:03!; माहेन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:24; गरजा►26:33!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - गुरुः (6.70° → 7.43°), शुक्रः (2.06° → 1.79°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (18.84° → 18.05°), मङ्गलः (46.30° → 46.50°), शनिः (78.63° → 79.54°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:38🌇
चन्द्रः ⬇10:03 ⬆23:07
शनिः ⬇13:08 ⬆01:14*
गुरुः ⬇18:06 ⬆05:26*
मङ्गलः ⬇15:19 ⬆03:03*
शुक्रः ⬇18:29 ⬆05:48*
बुधः ⬇17:17 ⬆04:44*
राहुः ⬇14:46 ⬆02:35*
केतुः ⬆14:46 ⬇02:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:38-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—15:27-17:02; यमघण्टः—09:06-10:41; गुलिककालः—12:17-13:52

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • अग्निनक्षत्र-समापनम्, कश्यप-महर्षि-जयन्ती, श्रवण-व्रतम्

अग्निनक्षत्र-समापनम्

  • →14:19

The end of the period agninakṣatram, the transit of the Sun through kr̥ttikā asterism.

Details

कश्यप-महर्षि-जयन्ती

Observed on Kr̥ṣṇa-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details