2024-06-01

(चि॰)

वैशाखः-02-24 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृषभः-रोहिणी-02-19🌞🌌 , शुक्रः-03-13🌞🪐 , शनिः

  • Indian civil date: 1946-03-11, Islamic: 1445-11-24 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►07:24; कृष्ण-दशमी►29:04!; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►27:14!; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — प्रीतिः►15:07; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरजा►07:24; वणिजा►18:15; भद्रा►29:04!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (9.60° → 10.32°), शुक्रः (0.98° → 0.71°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (82.27° → 83.18°), मङ्गलः (47.12° → 47.33°), बुधः (15.44° → 14.50°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►15:13; मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:39🌇
चन्द्रः ⬇13:50 ⬆02:10*
शनिः ⬇12:53 ⬆00:59*
गुरुः ⬇17:55 ⬆05:14*
मङ्गलः ⬇15:16 ⬆02:58*
शुक्रः ⬇18:35 ⬆05:52*
बुधः ⬇17:33 ⬆04:57*
राहुः ⬇14:30 ⬆02:18*
केतुः ⬆14:30 ⬇02:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—09:06-10:42; यमघण्टः—13:53-15:28; गुलिककालः—05:55-07:31

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • दिनक्षयः, श्री-हनूमत्-जयन्ती (आन्ध्र-सम्प्रदायः)

दिनक्षयः

A day within which two consecutive tithis end is called dinakṣaya. On such days, dāna, japa, snāna, hōma yield many-fold puṇya. Such days are also good to propitiate the pitr̥-s, and for performing parāyaṇam of dhruvacharitam from śrīmadbhāgavatam etc.

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Varnashrama Dharma Kanda
  • Edit config file
  • Tags: RareDays

श्री-हनूमत्-जयन्ती (आन्ध्र-सम्प्रदायः)

Observed on Kr̥ṣṇa-Daśamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Hanuman Jayanti celebrated widely in Andhra Pradesh.

Details