2024-06-03

(चि॰)

वैशाखः-02-27 ,मेषः-अश्विनी🌛🌌 , वृषभः-रोहिणी-02-21🌞🌌 , शुक्रः-03-15🌞🪐 , सोमः

  • Indian civil date: 1946-03-13, Islamic: 1445-11-26 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:18!; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►24:03!; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सौभाग्यः►09:08; शोभनः►
  • २|🌛-🌞|करणम् — कौलवम्►13:29; तैतिलम्►24:18!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.44° → 0.17°), बुधः (13.52° → 12.51°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (84.10° → 85.01°), मङ्गलः (47.54° → 47.75°), गुरुः (11.05° → 11.77°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:39🌇
चन्द्रः ⬇15:43 ⬆03:43*
शनिः ⬇12:45 ⬆00:51*
गुरुः ⬇17:49 ⬆05:08*
मङ्गलः ⬇15:14 ⬆02:55*
शुक्रः ⬇18:38 ⬆05:55*
बुधः ⬇17:42 ⬆05:04*
राहुः ⬇14:21 ⬆02:10*
केतुः ⬆14:21 ⬇02:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—07:31-09:06; यमघण्टः—10:42-12:17; गुलिककालः—13:53-15:28

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • वैष्णव-अपरा-एकादशी, हरिवासरः

हरिवासरः

  • →08:05

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

वैष्णव-अपरा-एकादशी

The Krishna-paksha Ekadashi of vaiśākha month is known as aparā-ēkādaśī.

अपरासेवनाद् राजन् विपाप्मा भवति ध्रुवम्।
कूटसाक्ष्यं मानकूटं तुलाकूटं करोति च॥

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details