2024-06-08

(चि॰)

ज्यैष्ठः-03-02 ,मिथुनम्-आर्द्रा🌛🌌 , वृषभः-मृगशीर्षम्-02-26🌞🌌 , शुक्रः-03-20🌞🪐 , शनिः

  • Indian civil date: 1946-03-18, Islamic: 1445-12-01 Ḏū al-Ḥijjah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►15:56; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आर्द्रा►19:41; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — गण्डः►18:24; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►15:56; तैतिलम्►27:45!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.92° → -1.19°), बुधः (8.11° → 6.94°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (14.67° → 15.40°), शनिः (88.69° → 89.61°), मङ्गलः (48.60° → 48.81°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:18🌞-18:41🌇
चन्द्रः ⬆07:21 ⬇20:35
शनिः ⬇12:26 ⬆00:32*
गुरुः ⬇17:34 ⬆04:53*
मङ्गलः ⬇15:10 ⬆02:48*
शुक्रः ⬆06:00 ⬇18:46
बुधः ⬇18:08 ⬆05:27*
राहुः ⬇14:01 ⬆01:49*
केतुः ⬆14:01 ⬇01:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—09:07-10:43; यमघण्टः—13:54-15:30; गुलिककालः—05:56-07:31

  • शूलम्—प्राची (►09:20); परिहारः–दधि