2024-06-15

(चि॰)

ज्यैष्ठः-03-09 ,कन्या-उत्तरफल्गुनी🌛🌌 , मिथुनम्-मृगशीर्षम्-03-01🌞🌌 , शुक्रः-03-27🌞🪐 , शनिः

  • Indian civil date: 1946-03-25, Islamic: 1445-12-08 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►26:32!; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►08:12; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्यतीपातः►20:06; वरीयान्►
  • २|🌛-🌞|करणम् — बालवम्►13:19; कौलवम्►26:32!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.83° → -3.10°), बुधः (-0.41° → -1.65°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (95.17° → 96.10°), मङ्गलः (50.10° → 50.32°), गुरुः (19.76° → 20.49°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:20🌞-18:43🌇
चन्द्रः ⬆13:10 ⬇01:23*
शनिः ⬇12:00 ⬆00:06*
गुरुः ⬇17:14 ⬆04:31*
मङ्गलः ⬇15:04 ⬆02:39*
शुक्रः ⬆06:09 ⬇18:56
बुधः ⬆05:59 ⬇18:48
राहुः ⬇13:32 ⬆01:21*
केतुः ⬆13:32 ⬇01:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—09:08-10:44; यमघण्टः—13:56-15:31; गुलिककालः—05:57-07:32

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • अनध्यायः, ब्रह्माणी-पूजा, महेश-नवमी, मिथुन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, रवि-सङ्क्रमण-पुण्यकालः, व्यतीपात-श्राद्धम्, शिवराजो रामसिंहेन रक्षितः २ #३५८, शुक्ल-देवी-पूजा, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

अनध्यायः

  • 05:57→18:43

Anadhyayana during the day, since saṅkramaṇa happened during night time yesterday. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

ब्रह्माणी-पूजा

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

brahmāṇī is one of the seven mātr̥kās

Details

महेश-नवमी

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मिथुन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 05:57→18:43

Mithuna-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes, food and water. For ṣaḍaśīti-puṇyakāla like mithuna-saṅkramaṇa, the 60 ghatikas succeeding the saṅkramaṇa form a puṇyakāla; in general, the ghatikas closer to the puṇyakāla are even more sacred.

वस्त्रान्नपानदानानि मिथुने विहितानि तु॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे
षडशीत्यामतीतायां षष्टिरुक्तास्तु नाडिकाः॥
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)

Details

  • References
    • Smriti Muktaphalam SVR p. 267
  • Edit config file
  • Tags: SunSankranti CommonFestivals

रवि-सङ्क्रमण-पुण्यकालः

  • 05:57→06:31

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 05:57→12:20

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day form a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

शिवराजो रामसिंहेन रक्षितः २ #३५८

Event occured on 1666-06-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI was under strict house arrest since 25th May after his petition to return home in exchange for 20 million Rs was refused. Quote below is from Mehendale’s book.

“Soon afterwards, probably on 5th June, it was reported to the Emperor that Shivaji’s and Ram Singh’s men were daily coming to Agra. The report was probably false. But it was enough to infuriate the Emperor. He ordered Siddi Fulad and the men of the artillery: “Go and seize Shivaji and kill him.” But it would seem that by this time Shivaji had won over not only Jafar Khan and Muhammad Amin Khan but the Emperor’s elder sister Jahan Ara as well, for she at once urged the Emperor: “Mirza Raja [Jai Singh] is a sincere servant of Your Majesty. Shivaji came here relying upon his assurance. If you kill him now no one will have any faith in your word.” It was due to her intervention that the Emperor rescinded the order. It was probably this incident which led Ram Singh to take additional precautions for Shivaji’s safety. Since 5th June, Ram Singh’s men began keeping watch around Shivaji inside the circle of guards which had been posted by the Emperor’s orders. Ram Singh justified this saying that the Emperor had kept Shivaji in his custody and he would be held responsible if Shivaji escaped or committed suicide.”

jayasiMha too helped: “After the incident of 12th May, the Emperor had written to Jai Singh informing him of what had occurred and had asked for his advice in the matter. To this, according to the Alamgirnama, Jai Singh had replied that as he had concluded a treaty and covenant with Shivaji, he would be obliged if Shivaji’s offences would be pardoned and that such a policy would also be advantageous in view of the campaign against Bijapur. He also instructed Ram Singh to ensure that Shivaji remained safe and the sanctity of his and Ram Singh’s promises to Shivaji remained inviolate. At first Jai Singh had even beseeched the Emperor to let Shivaji return home. "

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

अयने विषुवे चैव व्यतीपाते च दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।
शतघ्नं तस्य सङ्क्रान्तौ शतघ्नं विषुवे तथा॥
युगादौ तच्छतगुणमयने तच्छताहृतम्।
सोमग्रहे तच्छतघ्नं तच्छतघ्नं रविग्रहे॥
असङ्ख्येयं व्यतीपाते दानं वेदविदो विदुः।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays

शुक्ल-देवी-पूजा

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details