2024-06-16

(चि॰)

ज्यैष्ठः-03-10 ,कन्या-हस्तः🌛🌌 , मिथुनम्-मृगशीर्षम्-03-02🌞🌌 , शुक्रः-03-28🌞🪐 , भानुः

  • Indian civil date: 1946-03-26, Islamic: 1445-12-09 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►28:44!; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►11:11; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वरीयान्►20:59; परिघः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:41; गरजा►28:44!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.10° → -3.37°), बुधः (-1.65° → -2.89°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (96.10° → 97.03°), गुरुः (20.49° → 21.21°), मङ्गलः (50.32° → 50.54°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:20🌞-18:43🌇
चन्द्रः ⬆13:55 ⬇02:00*
शनिः ⬇11:56 ⬆00:02*
गुरुः ⬇17:11 ⬆04:28*
मङ्गलः ⬇15:03 ⬆02:38*
शुक्रः ⬆06:10 ⬇18:57
बुधः ⬆06:04 ⬇18:53
राहुः ⬇13:27 ⬆01:17*
केतुः ⬆13:27 ⬇01:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:27

  • राहुकालः—17:07-18:43; यमघण्टः—12:20-13:56; गुलिककालः—15:32-17:07

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-योगः, दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी, देवी-पर्व-३, रामेश्वर-दर्शनम्, व्याघ्रदुर्ग-ग्रहणम् #३६४, शिवराजस्यैन्द्राभिषेकः #३५०

आदित्यहस्त-योगः

  • →11:11

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Avataranam of Ganga Devi. Bathe in any river and offer arghyam — destroys 10 types of sins (daśaharā). Also known as Ganga Jayanti, Dashapaapa-hara-dashami, Wednesday/Hasta nakshatra makes it even more special (Valmiki Ramayana).

दशम्यां शुक्लपक्षे तु ज्येष्ठे मासे कुजे दिने।
गङ्गाऽवतीर्णा हस्तर्क्षे सर्वपापहरा स्मृता॥
यां काञ्चित् सरितं प्राप्य दद्यादर्घ्यं शुभोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥
यां काश्चित्सरितं प्राप्य दद्यार्थ्यतिलोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥
पारुष्यमनृतं चैव पैशुन्यं चापि सर्वतः।
असम्बद्धप्रलापं च वाङ्मयं स्याच्चतुर्विधम्॥
अदत्तानामुपादानं हिंसा चैवाविधानतः।
परदारोपसेवा च कायिकं त्रिविधं मतम्॥
परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम्।
वितथाभिनिवेशश्च मानसं त्रिाविधं स्मृतम्॥
अस्यां गङ्गास्नाने सङ्कल्पः ॐ अद्येत्यादि दशविधपापक्षयकाले गङ्गायां स्नानमहं करिष्ये इति।

Details

  • References
    • Nirnaya Sindu, Valmiki Ramayanam
  • Edit config file
  • Tags: OtherJayantis CommonFestivals

देवी-पर्व-३

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

रामेश्वर-दर्शनम्

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

It was on this day that Shri Rama did pratiṣhṭhā of the liṅga at rāmēśvaram. Thus, on this day, it is very special to visit Rameshvaram temple and have darshan of Shiva!

दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम्।
रामो वै स्थापयामास शिवलिङ्गमनुत्तमम्॥

Details

  • References
    • Krtyasarasamucchaya p. 8
  • Edit config file
  • Tags: OtherJayantis CommonFestivals

शिवराजस्यैन्द्राभिषेकः #३५०

Event occured on 1674-06-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

jyeShTha shukla 13 shivAji’s aindrAbhiSheka.

Details

व्याघ्रदुर्ग-ग्रहणम् #३६४

Event occured on 1660-06-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI captured vasota/ wasota.

Details