2024-06-17

(चि॰)

ज्यैष्ठः-03-11 ,तुला-चित्रा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-03🌞🌌 , शुक्रः-03-29🌞🪐 , सोमः

  • Indian civil date: 1946-03-27, Islamic: 1445-12-10 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►13:48; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — परिघः►21:31; शिवः►
  • २|🌛-🌞|करणम् — वणिजा►17:38; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.89° → -4.11°), शुक्रः (-3.37° → -3.65°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.54° → 50.76°), गुरुः (21.21° → 21.94°), शनिः (97.03° → 97.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:20🌞-18:43🌇
चन्द्रः ⬆14:43 ⬇02:40*
शनिः ⬇11:52 ⬆23:58
गुरुः ⬇17:08 ⬆04:25*
मङ्गलः ⬇15:02 ⬆02:36*
शुक्रः ⬆06:12 ⬇18:59
बुधः ⬆06:10 ⬇18:59
राहुः ⬇13:23 ⬆01:13*
केतुः ⬆13:23 ⬇01:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—07:33-09:09; यमघण्टः—10:44-12:20; गुलिककालः—13:56-15:32

  • शूलम्—प्राची (►09:21); परिहारः–दधि