2024-06-18

(चि॰)

ज्यैष्ठः-03-11 ,तुला-स्वाती🌛🌌 , मिथुनम्-मृगशीर्षम्-03-04🌞🌌 , शुक्रः-03-30🌞🪐 , मङ्गलः

  • Indian civil date: 1946-03-28, Islamic: 1445-12-11 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►06:25; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►15:54; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शिवः►21:35; सिद्धः►
  • २|🌛-🌞|करणम् — भद्रा►06:25; बवम्►19:01; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.11° → -5.32°), शुक्रः (-3.65° → -3.92°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (21.94° → 22.67°), शनिः (97.97° → 98.90°), मङ्गलः (50.76° → 50.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:20🌞-18:44🌇
चन्द्रः ⬆15:32 ⬇03:22*
शनिः ⬇11:48 ⬆23:54
गुरुः ⬇17:05 ⬆04:22*
मङ्गलः ⬇15:02 ⬆02:35*
शुक्रः ⬆06:13 ⬇19:00
बुधः ⬆06:15 ⬇19:04
राहुः ⬇13:19 ⬆01:08*
केतुः ⬆13:19 ⬇01:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—15:32-17:08; यमघण्टः—09:09-10:45; गुलिककालः—12:20-13:56

  • शूलम्—उदीची (►11:04); परिहारः–क्षीरम्

उत्सवाः

  • अग्र-युद्धम् #२३६, उन्मीलनी-महाद्वादशी, झांसीराज्ञी लक्ष्मी हता #१६६, त्रिपुष्कर-योगः, सर्व-पाण्डव-निर्जला-एकादशी

अग्र-युद्धम् #२३६

Event occured on 1788-06-18 (gregorian).

In a massive battle, Mahadji defeated Ismail Beg.

From a report:

The battle with Ismail Beg was enormous. Cavalry was split into three divisions, and one large division of the battalions.
The battle began with cannonfire. Ismail Beg advanced on our batteries. Then the cavalry attacked from all three sides (2 wings and rear) and slew them in great numbers. Slaying the battalions, we captured 50 cannons, 8 elephants, standards and other camp equipment. A large number have been taken prisoner.
Ismail Beg has a sword and spear wound. He fled with barely 20 bodyguards across the river to join Ghulam Kadir. The army performed exceedingly well. They marched right into cannonfire.

Details

झांसीराज्ञी लक्ष्मी हता #१६६

Event occured on 1858-06-18 (gregorian).

On 17 June in Kotah-ki-Serai near the Phool Bagh of Gwalior, a squadron of the 8th (King’s Royal Irish) Hussars, under Captain Heneage, fought the large Indian force commanded by Rani Lakshmibai, who was trying to leave the area. The 8th Hussars charged into the Indian force, slaughtering 5,000 Indian soldiers, including any Indian “over the age of 16”. They took two guns and continued the charge right through the Phool Bagh encampment. In this engagement, according to an eyewitness account, Rani Lakshmibai put on a sowar’s uniform and attacked one of the hussars; she was unhorsed and also wounded, probably by his sabre. Shortly afterwards, as she sat bleeding by the roadside, she recognised the soldier and fired at him with a pistol, whereupon he “dispatched the young lady with his carbine”.

Details

सर्व-पाण्डव-निर्जला-एकादशी

The Shukla-paksha Ekadashi of jyaiṣṭha month is known as nirjalā-ēkādaśī.

वृषस्थे मिथुनस्थेऽर्के शुक्ला ह्येकादशी भवेत्।
ज्येष्ठे मासि प्रयत्नेन सोपोष्या जलवर्जिता॥
स्नाने चाचमने चैव वर्जयेन्नोदकं बुधः॥
संवत्सरस्य मध्ये एकादश्यो भवन्त्युत।
तासां फलमवाप्नोति अत्र मे नास्ति संशयः॥ (हेमाद्रौ-महाभारते व्यासवचनम्)
ज्येष्ठस्य शुक्लैकादश्यां निर्जलां समुपोष्य तु॥१४॥
उदयादुदयं यावद्भास्करस्य द्विजोत्तम।
प्रभाते कृतनित्यस्तु द्वादश्यामुपचारकैः॥१५॥
ह्यषीकेशं समभ्यर्च्य विप्रान् संभोज्य भक्तितः।
चतुर्विंशैकादशीनां फलं यत्तत्समाप्नुयात्॥१२०-१६॥
—श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वाद्शमास-स्थितैकादशीव्रतकथनं नाम विंशत्यधिकशततमोऽध्यायः

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

त्रिपुष्कर-योगः

  • 15:54→05:57

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

उन्मीलनी-महाद्वादशी

When the Ekadashi tithi is incident at sunrise on two consecutive days, the second day, where there is association with Dwadashi tithi, is known as unmīlanī is one of the eight mahādvādaśīs.

Details