2024-06-19

(चि॰)

ज्यैष्ठः-03-12 ,तुला-विशाखा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-05🌞🌌 , शुक्रः-03-31🌞🪐 , बुधः

  • Indian civil date: 1946-03-29, Islamic: 1445-12-12 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►07:28; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — विशाखा►17:21; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धः►21:08; साध्यः►
  • २|🌛-🌞|करणम् — बालवम्►07:28; कौलवम्►19:44; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.92° → -4.20°), बुधः (-5.32° → -6.50°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.98° → 51.20°), गुरुः (22.67° → 23.40°), शनिः (98.90° → 99.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:21🌞-18:44🌇
चन्द्रः ⬆16:24 ⬇04:09*
शनिः ⬇11:44 ⬆23:50
गुरुः ⬇17:02 ⬆04:19*
मङ्गलः ⬇15:01 ⬆02:34*
शुक्रः ⬆06:15 ⬇19:01
बुधः ⬆06:21 ⬇19:10
राहुः ⬇13:15 ⬆01:04*
केतुः ⬆13:15 ⬇01:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:13-01:28

  • राहुकालः—12:21-13:56; यमघण्टः—07:33-09:09; गुलिककालः—10:45-12:21

  • शूलम्—उदीची (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, गवामयन-द्वादशी, प्रदोष-व्रतम्, बुधानुराधा-योगः, रामलक्ष्मण-द्वादशी

अनध्यायः

  • 18:44→05:58

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

बुधानुराधा-योगः

  • 17:21→

When anūrādhā nakshatra falls on a Wednesday, it is a special yōgaḥ for performing dānam. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join. One can do dānaṁ of dadhyōdanam in Vishnu temples on this day.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

गवामयन-द्वादशी

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Lord Trivikrama (Sahasranamarchana), do naivedyam of mangoes and offer annadanam to needy.

अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम्।
गवामयनमाप्नोति अप्सरोभिश्च मोदते॥

Details

प्रदोष-व्रतम्

  • 18:44→20:08

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details

रामलक्ष्मण-द्वादशी

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details