2024-06-23

(चि॰)

ज्यैष्ठः-03-17 ,धनुः-पूर्वाषाढा🌛🌌 , मिथुनम्-आर्द्रा-03-09🌞🌌 , शुचिः-04-03🌞🪐 , भानुः

  • Indian civil date: 1946-04-02, Islamic: 1445-12-16 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►27:26!; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►17:02; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ब्राह्मः►14:23; माहेन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:22; गरजा►27:26!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.92° → -11.01°), शुक्रः (-5.02° → -5.29°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (51.87° → 52.10°), गुरुः (25.59° → 26.32°), शनिः (102.66° → 103.61°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:21🌞-18:45🌇
चन्द्रः ⬇06:55 ⬆20:09
शनिः ⬇11:29 ⬆23:35
गुरुः ⬇16:50 ⬆04:07*
मङ्गलः ⬇14:57 ⬆02:28*
शुक्रः ⬆06:20 ⬇19:07
बुधः ⬆06:42 ⬇19:30
राहुः ⬇12:58 ⬆00:48*
केतुः ⬆12:58 ⬇00:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—17:09-18:45; यमघण्टः—12:21-13:57; गुलिककालः—15:33-17:09

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्

उत्सवाः

  • त्रिपुष्कर-योगः, बालाजी-बाजी-रावो मृतः #२६३

बालाजी-बाजी-रावो मृतः #२६३

Event occured on 1761-06-23 (gregorian).

bAlAji bAji rao, not long after pAnipaT disaster, died. Son of a great father (Bajirao-1) Father to a great son (Madhavrao-1) Brother to a great cousin (Sadashiv Rao Bhau)

Details

त्रिपुष्कर-योगः

  • 17:02→03:26

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations