2024-06-29

(चि॰)

ज्यैष्ठः-03-23 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मिथुनम्-आर्द्रा-03-15🌞🌌 , शुचिः-04-09🌞🪐 , शनिः

  • Indian civil date: 1946-04-08, Islamic: 1445-12-22 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►14:20; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►08:47; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शोभनः►18:50; अतिगण्डः►
  • २|🌛-🌞|करणम् — कौलवम्►14:20; तैतिलम्►25:19!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.67° → -6.94°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (108.35° → 109.30°), मङ्गलः (53.24° → 53.47°), गुरुः (29.99° → 30.72°), बुधः (-15.93° → -16.81°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►12:13; कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:23🌞-18:46🌇
चन्द्रः ⬇12:41 ⬆00:53*
शनिः ⬇11:05 ⬆23:11
गुरुः ⬇16:33 ⬆03:49*
मङ्गलः ⬇14:52 ⬆02:21*
शुक्रः ⬆06:29 ⬇19:14
बुधः ⬆07:11 ⬇19:54
राहुः ⬇12:34 ⬆00:23*
केतुः ⬆12:34 ⬇00:23*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—09:11-10:47; यमघण्टः—13:58-15:34; गुलिककालः—06:00-07:36

  • शूलम्—प्राची (►09:24); परिहारः–दधि

उत्सवाः

  • अनध्यायः, तिन्दुकाष्टमी, त्रिलोचनाष्टमी, नेतोजी-शुद्धिः #३४८, विनायकाष्टमी, शीतलाष्टमी

अनध्यायः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

नेतोजी-शुद्धिः #३४८

Event occured on 1676-06-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

(AShADha k4) - Netaji pAlkar ghar-vApasI.

After Shivaji’s escape from Agra, Aurangzeb, as a revenge, ordered Jai Singh to arrest Netaji Palkar. Netaji Palkar was then converted to Islam. His wives were thereafter brought to Delhi and also converted for him to remarry them in the Islamic way. Taking up the name of Muhammed Kuli Khan, Netaji Palkar was appointed as garrison commander of the Kandahar fort in Afghanistan. He tried to escape but was traced and trapped at Lahore. Thereafter on the battlefields of Kandhar and Kabul, he fought for the Mughals against rebel Pathans. Thus he gained the good faith of Aurangzeb and was sent to the Deccan along with Commander Diler Khan to conquer Shivaji’s territory. Here, after 8 years, Netaji joined Shivaji’s troops and went to Raigad. He peformed the prAyashchitta-s and made hindu again.

Details

तिन्दुकाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Start of one year vratam of monthly shiva pooja as per chaturvaga chintamani.

Details

त्रिलोचनाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

विनायकाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शीतलाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम्।
मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम्॥

Details