2024-06-30

(चि॰)

ज्यैष्ठः-03-24 ,मीनः-रेवती🌛🌌 , मिथुनम्-आर्द्रा-03-16🌞🌌 , शुचिः-04-10🌞🪐 , भानुः

  • Indian civil date: 1946-04-09, Islamic: 1445-12-23 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►12:19; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►07:32; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — अतिगण्डः►16:11; सुकर्म►
  • २|🌛-🌞|करणम् — गरजा►12:19; वणिजा►23:22; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.94° → -7.22°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (109.30° → 110.26°), गुरुः (30.72° → 31.46°), बुधः (-16.81° → -17.66°), मङ्गलः (53.47° → 53.70°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:23🌞-18:46🌇
चन्द्रः ⬇13:37 ⬆01:39*
शनिः ⬇11:01 ⬆23:07
गुरुः ⬇16:30 ⬆03:46*
मङ्गलः ⬇14:51 ⬆02:19*
शुक्रः ⬆06:31 ⬇19:16
बुधः ⬆07:15 ⬇19:57
राहुः ⬇12:29 ⬆00:19*
केतुः ⬆12:29 ⬇00:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:12-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:31

  • राहुकालः—17:10-18:46; यमघण्टः—12:23-13:59; गुलिककालः—15:34-17:10

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्

उत्सवाः

  • दुर्गा-स्वापनम्

दुर्गा-स्वापनम्

Observed on Kr̥ṣṇa-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details