2024-07-05

(चि॰)

ज्यैष्ठः-03-30 ,मिथुनम्-आर्द्रा🌛🌌 , मिथुनम्-आर्द्रा-03-21🌞🌌 , शुचिः-04-15🌞🪐 , शुक्रः

  • Indian civil date: 1946-04-14, Islamic: 1445-12-28 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►28:27!; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — आर्द्रा►28:04!; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►23:17; पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ध्रुवः►27:45!; व्याघातः►
  • २|🌛-🌞|करणम् — चतुष्पात्►16:39; नाग►28:27!; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.32° → -8.60°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (114.09° → 115.06°), गुरुः (34.42° → 35.16°), बुधः (-20.69° → -21.36°), मङ्गलः (54.65° → 54.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:24🌞-18:46🌇
चन्द्रः ⬇18:25
शनिः ⬇10:42 ⬆22:47
गुरुः ⬇16:15 ⬆03:31*
मङ्गलः ⬇14:47 ⬆02:13*
शुक्रः ⬆06:38 ⬇19:21
बुधः ⬆07:33 ⬇20:11
राहुः ⬇12:09 ⬆23:59
केतुः ⬆12:09 ⬇23:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:32

  • राहुकालः—10:48-12:24; यमघण्टः—15:35-17:11; गुलिककालः—07:37-09:13

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, भोगशायि-पूजा, सर्व-ज्यैष्ठ-अमावास्या (अलभ्यम्–आर्द्रा)

अनध्यायः

Observed on Amāvāsyā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of amāvāsyā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

भोगशायि-पूजा

Observed on Amāvāsyā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पिण्ड-पितृ-यज्ञः

Observed on Amāvāsyā tithi of every (lunar) month (Sūryōdayaḥ/paraviddha).

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

सर्व-ज्यैष्ठ-अमावास्या (अलभ्यम्–आर्द्रा)

amāvāsyā of jyaiṣṭha lunar month.

Details

It is said in Vishnupuranam that when Amavasya overlaps with one of nine nakshatras—Anuradha, Vishakha, Swati, Pushya, Ardra, Punarvasu, Shravishtha, Purvaproshthapada, or Shatabhishak—it is sacred even for Devas. For instance, Shraaddha done on an Amavasya joined with Anuradha, Vishakha, Swati keeps the pitrs satisfied for eight years. Likewise, on Pushya, Ardra and Punarvasu, the pitrs satisfied for twelve years.

अमावास्या यदा मैत्रविशाखास्वातियोगिनी।
श्राद्धे पितृगणस्तृप्तिमवाप्नोत्यष्टवार्षिकीम्॥
अमावास्या यदा पुष्ये रौद्रेऽथः पुनर्वसौ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः॥
वासवाजैकपादृक्षे पितॄणां तृप्तिमिच्छताम्।
वारुणे चाप्यमावास्या देवानामपि दुर्लभा।
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते॥

Details