2024-07-10

(चि॰)

आषाढः-04-04 ,सिंहः-मघा🌛🌌 , मिथुनम्-पुनर्वसुः-03-26🌞🌌 , शुचिः-04-20🌞🪐 , बुधः

  • Indian civil date: 1946-04-19, Islamic: 1446-01-03 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►07:52; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मघा►10:13; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्यतीपातः►27:06!; वरीयान्►
  • २|🌛-🌞|करणम् — भद्रा►07:52; बवम्►20:55; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (55.86° → 56.11°), बुधः (-23.68° → -24.17°), गुरुः (38.13° → 38.88°), शनिः (118.93° → 119.90°), शुक्रः (-9.70° → -9.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:25🌞-18:46🌇
चन्द्रः ⬆09:32 ⬇22:08
शनिः ⬇10:22 ⬆22:27
गुरुः ⬇16:00 ⬆03:15*
मङ्गलः ⬇14:43 ⬆02:07*
शुक्रः ⬆06:46 ⬇19:26
बुधः ⬆07:47 ⬇20:20
राहुः ⬇11:48 ⬆23:38
केतुः ⬆11:48 ⬇23:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:32

  • राहुकालः—12:25-14:00; यमघण्टः—07:38-09:14; गुलिककालः—10:49-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • व्यतीपात-श्राद्धम्

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

अयने विषुवे चैव व्यतीपाते च दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।
शतघ्नं तस्य सङ्क्रान्तौ शतघ्नं विषुवे तथा॥
युगादौ तच्छतगुणमयने तच्छताहृतम्।
सोमग्रहे तच्छतघ्नं तच्छतघ्नं रविग्रहे॥
असङ्ख्येयं व्यतीपाते दानं वेदविदो विदुः।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays