2024-07-11

(चि॰)

आषाढः-04-05 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मिथुनम्-पुनर्वसुः-03-27🌞🌌 , शुचिः-04-21🌞🪐 , गुरुः

  • Indian civil date: 1946-04-20, Islamic: 1446-01-04 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►10:04; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►13:02; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वरीयान्►28:05!; परिघः►
  • २|🌛-🌞|करणम् — बालवम्►10:04; कौलवम्►23:17; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-9.97° → -10.25°), मङ्गलः (56.11° → 56.36°), बुधः (-24.17° → -24.62°), गुरुः (38.88° → 39.63°), शनिः (119.90° → 120.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:25🌞-18:46🌇
चन्द्रः ⬆10:18 ⬇22:44
शनिः ⬇10:18 ⬆22:23
गुरुः ⬇15:57 ⬆03:12*
मङ्गलः ⬇14:42 ⬆02:05*
शुक्रः ⬆06:47 ⬇19:27
बुधः ⬆07:49 ⬇20:22
राहुः ⬇11:44 ⬆23:34
केतुः ⬆11:44 ⬇23:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—14:00-15:36; यमघण्टः—06:03-07:39; गुलिककालः—09:14-10:49

  • शूलम्—दक्षिणा (►14:32); परिहारः–तैलम्

उत्सवाः

  • कुमार-षष्ठी-व्रतम्, शमी-गौरी-व्रतम्, स्कन्द-पञ्चमी

कुमार-षष्ठी-व्रतम्

upavāsam with only water and next day pāraṇa gives ārōgyam

आषाढ शुक्लषष्ठी तु तिथिः कौमारिला स्मृता।
कुमारमर्चयेत्तत्र पूर्वत्रोपेष्य वै दिनम्॥

Details

स्कन्द-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शमी-गौरी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details