2024-07-12

(चि॰)

आषाढः-04-06 ,कन्या-उत्तरफल्गुनी🌛🌌 , मिथुनम्-पुनर्वसुः-03-28🌞🌌 , शुचिः-04-22🌞🪐 , शुक्रः

  • Indian civil date: 1946-04-21, Islamic: 1446-01-05 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►12:33; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►16:06; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — परिघः►29:10!; शिवः►
  • २|🌛-🌞|करणम् — तैतिलम्►12:33; गरजा►25:50!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-24.62° → -25.04°), गुरुः (39.63° → 40.38°), शुक्रः (-10.25° → -10.52°), मङ्गलः (56.36° → 56.60°), शनिः (120.87° → 121.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►18:26; वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:25🌞-18:46🌇
चन्द्रः ⬆11:04 ⬇23:20
शनिः ⬇10:14 ⬆22:19
गुरुः ⬇15:54 ⬆03:09*
मङ्गलः ⬇14:41 ⬆02:04*
शुक्रः ⬆06:49 ⬇19:28
बुधः ⬆07:51 ⬇20:23
राहुः ⬇11:40 ⬆23:30
केतुः ⬆11:40 ⬇23:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—10:49-12:25; यमघण्टः—15:36-17:11; गुलिककालः—07:39-09:14

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्

उत्सवाः

  • तारु-सिंह-हत्या #२७९

तारु-सिंह-हत्या #२७९

Event occured on 1745-07-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day died bhAi tAru, arrested and scalped by Mughal governor of Punjab, Zakaria Khan.

Context: They were supplying some food to the sikhs. Though his sister’s freedom was bribed for by the villagers, Singh refused to seek a pardon. Bhai Taru was brought before the Khan and asked him where he got his powers from to undergo all of the agony. His reply was through his keshas (‘unshorn hair’) blessed by Guru Gobind Singh. Zakaria Khan then gave him the choice of either execution or conversion to Islam and having his hair cut off as an offering. Upon his refusal to forsake his religion, in a public display, Bhai Taru Singh’s scalp was cut away from his skull with a sharp knife to prevent his hair from ever growing back. The latter outlived the governor.

Details