2024-07-15

(चि॰)

आषाढः-04-09 ,तुला-स्वाती🌛🌌 , मिथुनम्-पुनर्वसुः-03-31🌞🌌 , शुचिः-04-25🌞🪐 , सोमः

  • Indian civil date: 1946-04-24, Islamic: 1446-01-08 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►19:19; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — स्वाती►24:27!; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धः►06:56; साध्यः►
  • २|🌛-🌞|करणम् — बालवम्►06:27; कौलवम्►19:19; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-25.75° → -26.05°), शुक्रः (-11.07° → -11.35°), मङ्गलः (57.11° → 57.36°), गुरुः (41.88° → 42.63°), शनिः (123.80° → 124.78°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:25🌞-18:46🌇
चन्द्रः ⬆13:23 ⬇01:16*
शनिः ⬇10:02 ⬆22:07
गुरुः ⬇15:45 ⬆03:00*
मङ्गलः ⬇14:38 ⬆02:01*
शुक्रः ⬆06:53 ⬇19:30
बुधः ⬆07:56 ⬇20:25
राहुः ⬇11:27 ⬆23:18
केतुः ⬆11:27 ⬇23:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—07:39-09:15; यमघण्टः—10:50-12:25; गुलिककालः—14:00-15:36

  • शूलम्—प्राची (►09:27); परिहारः–दधि

उत्सवाः

  • अनध्यायः, उपेन्द्र-नवमी, ऐन्द्री-दुर्गा-पूजा, वाराही-नवरात्र-समापनम्

ऐन्द्री-दुर्गा-पूजा

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

अनध्यायः

  • 18:46→06:05

Anadhyayana during the night, as it precedes saṅkramaṇa during the day tomorrow. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

उपेन्द्र-नवमी

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

वाराही-नवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details