2024-07-16

(चि॰)

आषाढः-04-10 ,तुला-विशाखा🌛🌌 , कर्कटः-पुनर्वसुः-04-01🌞🌌 , शुचिः-04-26🌞🪐 , मङ्गलः

  • Indian civil date: 1946-04-25, Islamic: 1446-01-09 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►20:34; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►26:11!; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►10:54; आषाढः►

  • 🌛+🌞योगः — साध्यः►07:14; शुभः►
  • २|🌛-🌞|करणम् — तैतिलम्►08:02; गरजा►20:34; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.05° → -26.30°), गुरुः (42.63° → 43.38°), शुक्रः (-11.35° → -11.62°), मङ्गलः (57.36° → 57.62°), शनिः (124.78° → 125.76°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:25🌞-18:46🌇
चन्द्रः ⬆14:13 ⬇02:00*
शनिः ⬇09:57 ⬆22:03
गुरुः ⬇15:41 ⬆02:57*
मङ्गलः ⬇14:38 ⬆01:59*
शुक्रः ⬆06:54 ⬇19:31
बुधः ⬆07:58 ⬇20:26
राहुः ⬇11:23 ⬆23:13
केतुः ⬆11:23 ⬇23:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:18-01:33

  • राहुकालः—15:36-17:11; यमघण्टः—09:15-10:50; गुलिककालः—12:25-14:00

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, अनध्यायः, आशा-दशमी, कर्कट-सङ्क्रमण-पुण्यकालः, मन्वादिः-(सूर्य-सावर्णिः-[८]), रवि-सङ्क्रमण-पुण्यकालः, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः, सर्वनदी-रजस्वला

आशा-दशमी

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Puja of āśā dēvī (pārvatī)

Details

अनध्यायः

Anadhyayana during the day and night, owing to saṅkramaṇa during daytime. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana on account of manvādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

कर्कट-सङ्क्रमण-पुण्यकालः

  • 06:05→10:54

Karkaṭa-Saṅkramaṇa Punyakala. Perform danam of ghee, milk vessel, “ghee cow” and fruits. For karkaṭa-saṅkramaṇa, the 30 ghatikas preceding the saṅkramaṇa form a puṇyakāla; in general, the ghatikas closer to the puṇyakāla are even more sacred.

घृतं च क्षीरकुम्भश्च घृतधेनु फलानि च।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता॥
—वामनपुराणे (स्मृतिकौस्तुभम्)
घृतधेनुप्रदानं तु कर्कटे परिशस्यते॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
अतीतानागते पुण्ये द्वे उदग्दक्षिणायने।
त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः॥
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)

Details

  • References
    • Smriti Muktaphalam SVR p. 267
  • Edit config file
  • Tags: SunSankranti CommonFestivals

मन्वादिः-(सूर्य-सावर्णिः-[८])

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 06:05→17:18

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:05→12:25

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day form a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सर्वनदी-रजस्वला

Observed on day 1 of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

One must not bathe in many (small) rivers during the rainy season. Especially for the first three days of Karkataka masa, these rivers are impure. However, this does not apply to the Mahanadis, owing to their greatness, including Ganga, Yamuna, Sarasvati, Godavari, Kaveri, Shona, Penna, and the Pancha Gangas (Kaveri, Tungabhadra, Krishnaveni, Gautami, Bhagirathi). Exceptions are made in the case of Upakarma, Utsarga, Grahanam, Preta snanam etc., and when new water can be mixed in these rivers, and when there is a lack of other water sources.

सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
न स्नानादीनि कर्माणि तासु कुर्वीत मानवः॥
रजोदुष्टेऽम्भसि स्नानं वर्ज्यं नद्यादिषु द्विजैः।
कदर्थितं रजस्तेषां सन्ध्योपास्तिश्च तर्पणम्
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः॥
कर्कटादौ रजोदुष्टा गोमती वासरत्रयम्।
चन्द्रभागा सती सिन्धुः सरयूनर्मदा तथा॥
आदित्यदुहिता गङ्गा प्लक्षजाता सरस्वती।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः॥
कालिन्दी गौतमी गङ्गा वेणिका च सरस्वती।
सामर्थ्यादाभिजात्याच रजो नाभिभवत्यमूः॥
जाह्नव्यादित्यसम्भूता प्लक्षजाता सरस्वती।
रजसा नैव दुष्यन्ति नदाः कृष्णा च वेणिका॥
सरस्वती नदी पुण्या तथा वैतरणी नदी।
आपगा च महापुण्या गङ्गा मन्दाकिनी तथा॥
मधुप्रवाहांऽशुमती कौशिकी पापनाशिनी।
दृषद्वती महापुण्या तथा वैतरणी नदी॥
एतासामुदकं पुण्यं वर्षाकाले प्रवर्द्धितम्।
रजस्वलात्वमेतासां विद्यते न कदाचन॥
गङ्गा धर्मोद्भवा पुण्या यमुना च सरस्वती।
अन्तर्गतरजोयोगाः सर्वाहःस्वपि चामलाः॥
सिंहकर्कटयोर्नद्यः सर्वा एव रजस्वलाः।
त्रिदिनं स्युर्महानद्यो गोदां पेण्णां सरस्वतीम्।
भागीरथीं च कालिन्दी नदान् शोणादिकान् विना॥
केचित्तु––
या निस्सृता नदाः प्रोक्ता याश्च गङ्गेति कीर्तिताः।
एतासां कर्कटे भानौ रजोदोषो न विद्यते॥
कावेरीतुङ्गभद्रा च कृष्णवेणी च गौतमी।
भागीरथी च विख्याता पञ्चगङ्गाः प्रकीर्तिताः॥
कात्यायन:
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते॥
महदम्बुसमं वाऽपि यदि तिष्ठेत् पुरातनम्।
नवाम्बु मिश्रितं तेन न दुष्टमिति सूरयः॥
अभावे कूपवापीनामनपायिपयोभृताम्।
रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) Part 2 p.328–334
  • Edit config file
  • Tags: CommonFestivals