2024-07-17

(चि॰)

आषाढः-04-11 ,वृश्चिकः-अनूराधा🌛🌌 , कर्कटः-पुनर्वसुः-04-02🌞🌌 , शुचिः-04-27🌞🪐 , बुधः

  • Indian civil date: 1946-04-26, Islamic: 1446-01-10 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►21:03; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►27:10!; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुभः►07:00; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजा►08:54; भद्रा►21:03; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (43.38° → 44.14°), बुधः (-26.30° → -26.52°), शनिः (125.76° → 126.74°), मङ्गलः (57.62° → 57.87°), शुक्रः (-11.62° → -11.90°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:25🌞-18:46🌇
चन्द्रः ⬆15:06 ⬇02:49*
शनिः ⬇09:53 ⬆21:59
गुरुः ⬇15:38 ⬆02:54*
मङ्गलः ⬇14:37 ⬆01:58*
शुक्रः ⬆06:56 ⬇19:32
बुधः ⬆07:59 ⬇20:26
राहुः ⬇11:19 ⬆23:09
केतुः ⬆11:19 ⬇23:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:18-01:33

  • राहुकालः—12:25-14:00; यमघण्टः—07:40-09:15; गुलिककालः—10:50-12:25

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, अनध्यायः, गोपद्म-व्रत-आरम्भः, बुधानुराधा-योगः, विष्णु-शयनोत्सवः, सर्व-शयन-एकादशी, सर्वनदी-रजस्वला

अनध्यायः

  • 21:03→03:10

In the three months of āṣāḍha, bhādrapada and kārtika, if the śukla-dvādaśī tithi touches the asterisms of anurādha, śravaṇa or rēvatī, one must observe anadhyayana.

सत्यतपाः
आभाकासितपक्षेषु मैत्रश्रवणरेवती।
द्वादश्यां संस्पृशेयुश्चेत्तत्रानध्ययनं विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana on account of viṣṇuśayanōtsava. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

बुधानुराधा-योगः

When anūrādhā nakshatra falls on a Wednesday, it is a special yōgaḥ for performing dānam. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join. One can do dānaṁ of dadhyōdanam in Vishnu temples on this day.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

गोपद्म-व्रत-आरम्भः

Observed on Śukla-Ēkādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Mahalakshmi-Mahavishnu

गोपद्ममिति विख्यातं सर्वपापहरं परम्।
सर्वदुःखोपशमनं सर्वसम्पत्प्रदायकम्।
सुवासिन्यास्तु सौभाग्यपुत्रपौत्रप्रवर्धनम्॥

Details

सर्व-शयन-एकादशी

The Shukla-paksha Ekadashi of āṣāḍha month is known as śayana-ēkādaśī. Lord Vishnu goes to sleep for four months beginning today.

त्वयि सुप्ते जगन्नाथे जगत्सुप्तं भवेदिदम्॥
विबुद्धे त्वयि बुद्ध्येत सर्वमेतच्चराचरम्॥
वासुदेव जगद्योने प्राप्तेयं द्वादशी तव।
भुजङ्गशयनेऽब्धौ च सुखं स्वपिहि माधव॥
इयं तु द्वादशी देव शयनार्थं विनिर्मिता।

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

सर्वनदी-रजस्वला

Observed on day 2 of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

One must not bathe in many (small) rivers during the rainy season. Especially for the first three days of Karkataka masa, these rivers are impure. However, this does not apply to the Mahanadis, owing to their greatness, including Ganga, Yamuna, Sarasvati, Godavari, Kaveri, Shona, Penna, and the Pancha Gangas (Kaveri, Tungabhadra, Krishnaveni, Gautami, Bhagirathi). Exceptions are made in the case of Upakarma, Utsarga, Grahanam, Preta snanam etc., and when new water can be mixed in these rivers, and when there is a lack of other water sources.

सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
न स्नानादीनि कर्माणि तासु कुर्वीत मानवः॥
रजोदुष्टेऽम्भसि स्नानं वर्ज्यं नद्यादिषु द्विजैः।
कदर्थितं रजस्तेषां सन्ध्योपास्तिश्च तर्पणम्
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः॥
कर्कटादौ रजोदुष्टा गोमती वासरत्रयम्।
चन्द्रभागा सती सिन्धुः सरयूनर्मदा तथा॥
आदित्यदुहिता गङ्गा प्लक्षजाता सरस्वती।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः॥
कालिन्दी गौतमी गङ्गा वेणिका च सरस्वती।
सामर्थ्यादाभिजात्याच रजो नाभिभवत्यमूः॥
जाह्नव्यादित्यसम्भूता प्लक्षजाता सरस्वती।
रजसा नैव दुष्यन्ति नदाः कृष्णा च वेणिका॥
सरस्वती नदी पुण्या तथा वैतरणी नदी।
आपगा च महापुण्या गङ्गा मन्दाकिनी तथा॥
मधुप्रवाहांऽशुमती कौशिकी पापनाशिनी।
दृषद्वती महापुण्या तथा वैतरणी नदी॥
एतासामुदकं पुण्यं वर्षाकाले प्रवर्द्धितम्।
रजस्वलात्वमेतासां विद्यते न कदाचन॥
गङ्गा धर्मोद्भवा पुण्या यमुना च सरस्वती।
अन्तर्गतरजोयोगाः सर्वाहःस्वपि चामलाः॥
सिंहकर्कटयोर्नद्यः सर्वा एव रजस्वलाः।
त्रिदिनं स्युर्महानद्यो गोदां पेण्णां सरस्वतीम्।
भागीरथीं च कालिन्दी नदान् शोणादिकान् विना॥
केचित्तु––
या निस्सृता नदाः प्रोक्ता याश्च गङ्गेति कीर्तिताः।
एतासां कर्कटे भानौ रजोदोषो न विद्यते॥
कावेरीतुङ्गभद्रा च कृष्णवेणी च गौतमी।
भागीरथी च विख्याता पञ्चगङ्गाः प्रकीर्तिताः॥
कात्यायन:
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते॥
महदम्बुसमं वाऽपि यदि तिष्ठेत् पुरातनम्।
नवाम्बु मिश्रितं तेन न दुष्टमिति सूरयः॥
अभावे कूपवापीनामनपायिपयोभृताम्।
रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) Part 2 p.328–334
  • Edit config file
  • Tags: CommonFestivals

विष्णु-शयनोत्सवः

Perform Vishnu Shayanotsava in the night.

Details