2024-07-30

(चि॰)

आषाढः-04-25 ,वृषभः-कृत्तिका🌛🌌 , कर्कटः-पुष्यः-04-15🌞🌌 , नभः-05-09🌞🪐 , मङ्गलः

  • Indian civil date: 1946-05-08, Islamic: 1446-01-23 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►16:45; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►10:21; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वृद्धिः►15:52; ध्रुवः►
  • २|🌛-🌞|करणम् — भद्रा►16:45; बवम्►28:17!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (53.31° → 54.09°), मङ्गलः (61.07° → 61.35°), शुक्रः (-15.18° → -15.45°), शनिः (138.67° → 139.67°), बुधः (-25.18° → -24.68°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:26🌞-18:43🌇
चन्द्रः ⬇14:25 ⬆02:08*
शनिः ⬇09:00 ⬆21:07
गुरुः ⬇14:58 ⬆02:13*
मङ्गलः ⬇14:25 ⬆01:42*
शुक्रः ⬆07:13 ⬇19:40
बुधः ⬆07:55 ⬇20:13
राहुः ⬇10:25 ⬆22:16
केतुः ⬆10:25 ⬇22:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—15:34-17:09; यमघण्टः—09:17-10:51; गुलिककालः—12:26-14:00

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • कर्कट-कार्त्तिक-पूजा, शम्भु-पट्टाभिषेकः #३४४

कर्कट-कार्त्तिक-पूजा

Observed on Kr̥ttikā nakshatra of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Special puja for Subrahmanya Swami in temples.

Details

शम्भु-पट्टाभिषेकः #३४४

Event occured on 1680-07-30 (gregorian). Julian date was converted to Gregorian in this reckoning.

shrAvaNa s5 Sambhaji ascended the throne

Details