2024-07-31

(चि॰)

आषाढः-04-26 ,वृषभः-रोहिणी🌛🌌 , कर्कटः-पुष्यः-04-16🌞🌌 , नभः-05-10🌞🪐 , बुधः

  • Indian civil date: 1946-05-09, Islamic: 1446-01-24 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:56; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►10:10; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — ध्रुवः►14:10; व्याघातः►
  • २|🌛-🌞|करणम् — बालवम्►15:56; कौलवम्►27:39!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-24.68° → -24.10°), मङ्गलः (61.35° → 61.63°), शनिः (139.67° → 140.68°), शुक्रः (-15.45° → -15.72°), गुरुः (54.09° → 54.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►14:13; सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:26🌞-18:43🌇
चन्द्रः ⬇15:22 ⬆03:02*
शनिः ⬇08:56 ⬆21:03
गुरुः ⬇14:55 ⬆02:09*
मङ्गलः ⬇14:24 ⬆01:41*
शुक्रः ⬆07:14 ⬇19:40
बुधः ⬆07:52 ⬇20:11
राहुः ⬇10:21 ⬆22:12
केतुः ⬆10:21 ⬇22:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—12:26-14:00; यमघण्टः—07:42-09:17; गुलिककालः—10:51-12:26

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्

उत्सवाः

  • देवी-पर्व-४, नुह्-हत्या #१, सर्व-कामिका-एकादशी

देवी-पर्व-४

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

नुह्-हत्या #१

Event occured on 2023-07-31 (gregorian).

On Monday (July 31), in Haryana’s Nuh district (Mewat), Islamic Jihadis pelted heavy stones, petrol bombs and bullets from the hills on the pilgrims in yAtrA to Nallahad Shiv Temple (also part of ‘Brij Mandal Jalabhishek Yatra,’ organized by Vishwa Hindu Parishad and Bajrang Dal). They burned many vehicles, filling the sky with thick smoke; and several thousand devotees were trapped in the Temple, only to be rescued hours after the Islamists were raining down bullets on the temple and more.

As early as July 21, roughly ten days before the Jalabhishek Yatra was to take place, Islamists had been scheming to attack the devotees, laying elaborate plans, collecting glass bottles and stones.

Details

सर्व-कामिका-एकादशी

The Krishna-paksha Ekadashi of āṣāḍha month is known as kāmikā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details