2024-08-01

(चि॰)

आषाढः-04-27 ,मिथुनम्-मृगशीर्षम्🌛🌌 , कर्कटः-पुष्यः-04-17🌞🌌 , नभः-05-11🌞🪐 , गुरुः

  • Indian civil date: 1946-05-10, Islamic: 1446-01-25 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►15:29; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►10:22; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — व्याघातः►12:46; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:29; गरजा►27:25!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-15.72° → -16.00°), बुधः (-24.10° → -23.45°), गुरुः (54.87° → 55.65°), शनिः (140.68° → 141.68°), मङ्गलः (61.63° → 61.91°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:25🌞-18:43🌇
चन्द्रः ⬇16:18 ⬆03:58*
शनिः ⬇08:52 ⬆20:58
गुरुः ⬇14:52 ⬆02:06*
मङ्गलः ⬇14:23 ⬆01:40*
शुक्रः ⬆07:15 ⬇19:41
बुधः ⬆07:50 ⬇20:08
राहुः ⬇10:17 ⬆22:08
केतुः ⬆10:17 ⬇22:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—14:00-15:34; यमघण्टः—06:08-07:43; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा (►14:31); परिहारः–तैलम्

उत्सवाः

  • प्रदोष-व्रतम्, लोकमान्य-तिळको दिवं गतः #१०४, वॆल्लूरु-दुर्ग-ग्रहणम् #३४६, २०००-आगस्ट-काश्मीर-हत्या #२४

२०००-आगस्ट-काश्मीर-हत्या #२४

Event occured on 2000-08-01 (gregorian).

Total up to 105 or more killed and at least 62 injured (mostly hindu), in five separate coordinated terror attacks by Islamic terrorists on Aug 1, 2. The attacks included the pahalgAm base camp of amaranAtha shrine, migrant laborer camps, and Doda villages.

Details

लोकमान्य-तिळको दिवं गतः #१०४

Event occured on 1920-08-01 (gregorian).

LokamAnya Tilak died at age 64.

Details

प्रदोष-व्रतम्

  • 18:43→20:08

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details

वॆल्लूरु-दुर्ग-ग्रहणम् #३४६

Event occured on 1678-08-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

After 14 months of obstinate defence by the Siddi Abdulla Khan general of Adil Shah, Vellore fort fell to marATha-s after a contagion broke out there.

Details