2024-08-03

(चि॰)

आषाढः-04-29 ,कर्कटः-पुनर्वसुः🌛🌌 , कर्कटः-आश्रेषा-04-19🌞🌌 , नभः-05-13🌞🪐 , शनिः

  • Indian civil date: 1946-05-12, Islamic: 1446-01-27 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►15:51; अमावास्या►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►11:57; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वज्रम्►10:56; सिद्धिः►
  • २|🌛-🌞|करणम् — शकुनिः►15:51; चतुष्पात्►28:13!; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (56.43° → 57.21°), मङ्गलः (62.20° → 62.48°), शुक्रः (-16.27° → -16.54°), शनिः (142.69° → 143.70°), बुधः (-22.71° → -21.90°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:25🌞-18:42🌇
चन्द्रः ⬇18:00 ⬆05:46*
शनिः ⬇08:44 ⬆20:50
गुरुः ⬇14:46 ⬆02:00*
मङ्गलः ⬇14:21 ⬆01:38*
शुक्रः ⬆07:18 ⬇19:41
बुधः ⬆07:44 ⬇20:01
राहुः ⬇10:08 ⬆21:59
केतुः ⬆10:08 ⬇21:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—13:59-15:34; गुलिककालः—06:09-07:43

  • शूलम्—प्राची (►09:30); परिहारः–दधि

उत्सवाः

  • अनध्यायः, पञ्च-पर्व-पूजा (अमावास्या), बोधायन-कात्यायन-आषाढ (कर्कट) अमावास्या

अनध्यायः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

बोधायन-कात्यायन-आषाढ (कर्कट) अमावास्या

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details