2024-08-06

(चि॰)

श्रावणः-05-02 ,सिंहः-मघा🌛🌌 , कर्कटः-आश्रेषा-04-22🌞🌌 , नभः-05-16🌞🪐 , मङ्गलः

  • Indian civil date: 1946-05-15, Islamic: 1446-01-30 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►19:52; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — मघा►17:41; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वरीयान्►10:55; परिघः►
  • २|🌛-🌞|करणम् — बालवम्►06:55; कौलवम्►19:52; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-17.08° → -17.35°), मङ्गलः (63.06° → 63.36°), गुरुः (58.78° → 59.57°), शनिः (145.73° → 146.74°), बुधः (-20.01° → -18.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:25🌞-18:41🌇
चन्द्रः ⬆07:26 ⬇20:06
शनिः ⬇08:31 ⬆20:38
गुरुः ⬇14:36 ⬆01:50*
मङ्गलः ⬇14:18 ⬆01:34*
शुक्रः ⬆07:21 ⬇19:42
बुधः ⬆07:33 ⬇19:50
राहुः ⬇09:56 ⬆21:47
केतुः ⬆09:56 ⬇21:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—15:33-17:07; यमघण्टः—09:17-10:51; गुलिककालः—12:25-13:59

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • मनोरथ-द्वितीया

मनोरथ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

VasudevaPooja, ChandraArghya, Naktam

Details