2024-08-19

(चि॰)

श्रावणः-05-15 ,मकरः-श्रवणः🌛🌌 , सिंहः-मघा-05-03🌞🌌 , नभः-05-29🌞🪐 , सोमः

  • Indian civil date: 1946-05-28, Islamic: 1446-02-13 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►23:55; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — श्रवणः►08:08; श्रविष्ठा►29:43!; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शोभनः►24:43!; अतिगण्डः►
  • २|🌛-🌞|करणम् — भद्रा►13:32; बवम्►23:55; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.10° → 1.71°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (69.21° → 70.03°), शनिः (159.02° → 160.05°), मङ्गलः (67.03° → 67.35°), शुक्रः (-20.55° → -20.82°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:23🌞-18:34🌇
चन्द्रः ⬆18:23
शनिः ⬇07:37 ⬆19:44
गुरुः ⬇13:54 ⬆01:08*
मङ्गलः ⬇14:04 ⬆01:18*
शुक्रः ⬆07:36 ⬇19:45
बुधः ⬆06:11 ⬇18:32
राहुः ⬇09:02 ⬆20:54
केतुः ⬆09:02 ⬇20:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:34-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:27-15:16; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—07:44-09:17; यमघण्टः—10:50-12:23; गुलिककालः—13:56-15:29

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • अनध्यायः, अनध्यायः, अनध्यायः, ऋग्वेद-उपाकर्म, गायत्री-जयन्ती, तिवारि-कमलेशो हतः #५, नारिकेल-पूर्णिमा, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, यजुर्वेद-उपाकर्म, रक्षाबन्धनम्, वैखानस-महर्षि-जयन्ती, श्रावण्युपवासः प्रायश्चित्तार्थः, संस्कृत-दिवसः, सर्प-बलि-प्रारम्भः, सोमश्रावणी-योगः, हयग्रीव-जयन्ती

ऋग्वेद-उपाकर्म

Observed on Śravaṇaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Maitraḥ/paraviddha).

Details

अनध्यायः

Observed on Paurṇamāsī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of pūrṇimā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

The three days around upākarma and utsarga are anadhyayana days, where one is not supposed to learn the Vedas.

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्॥७५॥
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

अनध्यायः

The three days around upākarma and utsarga are anadhyayana days, where one is not supposed to learn the Vedas.

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्॥७५॥
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

गायत्री-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

हयग्रीव-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Lord Hayagriva did upadesha of all four Vedas to Brahma.

हयग्रीवस्यावतारस्तस्यामेव तिथौ मतः॥२१॥
हयग्रीवजयन्त्यास्तु अतोऽत्रैव महोत्सवः।
उपासनावतां तस्य नित्यस्तु परिकीर्तितः॥२२॥
श्रावण्यां श्रवणे पूर्वं जातो हयशिरा हरिः।
जगौ स सामवेदं तु सर्वकिल्बिषनाशनम्॥२३॥
सिन्धूनदीवितस्तायां प्रवृत्तस्तत्र सङ्गमे।
श्रवणर्क्षे ततस्तत्र स्नानं सर्वार्थसिद्धिदम्॥२४॥
तत्र सम्पूजयेद्विष्णुं शार्ङ्गचक्रगदाधरम्।
श्रोतव्यान्यथ सामानि पूज्या विप्राश्च सर्वथा॥२५॥
क्रीडितव्यं च भोक्तव्यं तत्रैव स्वजनैः सह।
जलक्रीडा च कर्तव्या नारीभिर्भर्तृलब्धये॥२६॥
स्वस्वदेशे स्वस्वगृहे अपि कुर्यान्महोत्सवम्।
पूजयेच्च हयग्रीवं जपेन्मन्त्रं च तं शृणु॥२७॥
प्रणवादिर्नमः शब्दस्ततो भगवते इति।
धर्मायाथ चतुर्थ्यन्तं योज्यं चात्मविशोधनम्॥२८॥
पुनरन्ते नमः शब्दो मन्त्रश्चाष्टादशाक्षरः।
सर्वसिद्धिकरश्चायं षट्प्रयोगैकसाधकः॥२९॥
पुरश्चरणमेतस्य अक्षराणां तु तु सङ्ख्यया।
लक्षं वाथ सहस्रं वा कलौ तु स्याच्चतुर्गुणम्॥३०॥
एवं कृते हयग्रीवस्तुष्टः सत्कामदो भवेत्।
—श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये उपाकर्मोत्सर्जन-श्रवणाकर्मसर्पबलिसभादीपहयग्रीवजयन्तीरक्षाबन्धविधिकथनं नामैकविंशोऽध्याये
ओङ्कारोद्गीथरूपाय ऋग्यजुस्साममूर्तये।
नमोऽस्तुदेवदेवाय वाच्छितार्थप्रदायिने॥
अज्ञानतिमिरं छिन्धि ज्ञानं चाशु प्रयच्छ मे।
देहि मे देव देवेश हयशीर्ष नमोऽस्तु ते॥

Details

नारिकेल-पूर्णिमा

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer coconut to sea God Varuna

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

रक्षाबन्धनम्

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Rakshabandhanam

एतस्यामेव पूर्णायां रक्षाबन्धनमिष्यते॥३१॥
सर्वरोगोपशमनं सर्वाशुभविनाशनम्।
शृणु त्वं मुनिशार्दूल इतिहासं पुरातनम्॥ ३२॥
इन्द्राण्या यत्कृतं पूर्वमिन्द्रस्य जयसिद्धये।
देवासुरमभूद्युद्धं पुरा द्वादशवार्षिकम्॥३३॥
शक्रं दृष्ट्वा तदा श्रान्तं देवी प्राह सुरेश्वरम्।
अद्य भूतदिनं देव प्रातः सर्वं भविष्यति॥३४॥
अहं रक्षां विधास्यामि तेनाजेयो भविष्यसि।
इत्युक्त्वा पौर्णमास्यां सा पौलोमी कृतमङ्गला॥३५॥
बबन्ध दक्षिणे पाणौ रक्षां मोदप्रदां ततः।
बद्धरक्षस्ततः शक्रः कृतस्वस्त्ययनो द्विजैः॥३६॥
दुद्राव दानवानीकं क्षणाज्जिग्ये प्रतापवान्।
वासवो विजयी भूत्वा पुनरेव जगत्त्रये॥३७॥
एष प्रभावो रक्षायाः कथितस्ते मुनीश्वर।
जयदः सुखदश्चैवपुत्रारोग्यधनप्रदः॥३८॥
सनत्कुमार उवाच
क्रियते केन विधिना रक्षाबन्धः सुरोत्तम।
कस्यां तिथौ कदा देव एतन्मे वक्तुमर्हसि॥३९॥
यथा यथा हि भगवन् विचित्राणि प्रभाषसे।
तथा तथा न मे तृप्तिर्बह्वर्थाः शृण्वतः कथाः॥४०॥
ईश्वर उवाच
सम्प्राप्ते श्रावणे मासि पौर्णमास्यां दिनोदये।
स्नानं कुर्वीत मतिमान् श्रुतिस्मृतिविधानतः ॥ ४१ ॥
सन्ध्याजपादि सम्पाद्य पितॄन्देवानृषींस्तथा ।
तर्पयित्वा ततः कुर्यात्स्वर्णपात्रविनिर्मिताम् ॥ ४२ ॥
हेमसूत्रैश्च सम्बद्धां मौक्तिकादिविभूषिताम्।
कौशेयतन्तुभिः कीर्णैर्विचित्रैर्मलवर्जितैः॥४३॥
विचित्रग्रन्थिसंयुक्तां पदगुच्छैश्च राजिताम्।
सिद्धार्थैश्चाक्षतैश्चैव गर्भितां सुमनोहराम्॥४४॥
संस्थाप्य कलशं तत्र पूर्णपात्रे तु तां न्यसेत्।
उपविश्यासने रम्ये सुहृद्भिः परिवारितः॥४५॥
वेश्यानर्तनगानादिकृतकौतुकमङ्गलः।
ततः पुरोधसा कार्यो रक्षाबन्धः समन्त्रकः॥४६॥
येन बद्धो बली राजा दानवेन्द्रो महाबलः।
तेन त्वामनुबध्नामि रक्षे मा चल मा चल॥ ४७॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैवान्यमानवैः ।
रक्षाबन्धः प्रकर्तव्यो द्विजान्सम्पूज्य यत्नतः॥४८॥
अनेन विधिना यस्तु रक्षाबन्धनमाचरेत्।
स सर्वदोषरहितः सुखी संवत्सरं भवेत्॥४९॥
यः श्रावणे विमलमासि विधानविज्ञो
रक्षाविधानमिदमाचरते मनुष्यः।
आस्ते सुखेन परमेण स वर्षमेकं
पुत्रैश्च पौत्रसहितः ससुहृज्जनश्च॥५०॥
भद्रायां च न कर्तव्यो रक्षाबन्धः शुचिव्रतैः।
बद्धा रक्षा तु भद्रायां विपरीतफलप्रदा॥५१॥
—श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये उपाकर्मोत्सर्जन-श्रवणाकर्मसर्पबलिसभादीपहयग्रीवजयन्तीरक्षाबन्धविधिकथनं नामैकविंशोऽध्याये

Details

सोमश्रावणी-योगः

  • →08:08

When Shravana nakshatra falls on a Monday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

संस्कृत-दिवसः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

World Sanskrit Day is celebrated on this day.

Details

सर्प-बलि-प्रारम्भः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer bali to serpents on (from) this day, in the night after sthālīpāka.

प्रक्रिया ऽत्र

Details

श्रावण्युपवासः प्रायश्चित्तार्थः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

तिवारि-कमलेशो हतः #५

Event occured on 2019-08-19 (gregorian).

Farid-ud-din Shaikh and Ashfak Shaikh came dressed in saffron kurtas to give Kamalesh Tiwari a sweets box (hiding a knife and pistol there), slit his throat and shot him. According to the police, the pistol and sweets used in the murder were bought in Surat and the murder was planned in Dubai. Several conspirators were arrested.

Context: In Dec 2015, Arun Jaitley supported decriminalization of homosexuality. Azam Khan (a criminal politician who would be jailed and illegal property seized a few years later) called RSS members homosexuals. Tiwari retaliated saying that Muhammad was the first homosexual. Tiwari was arrested and jailed for a few months, even as lakhs of muslims went into frenzy.

Details

वैखानस-महर्षि-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

यजुर्वेद-उपाकर्म

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

आपस्तम्बसूत्रेषु

(आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् ण्सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

प्रक्रिया

Details