2024-08-28

(चि॰)

श्रावणः-05-25 ,मिथुनम्-मृगशीर्षम्🌛🌌 , सिंहः-मघा-05-12🌞🌌 , नभस्यः-06-06🌞🪐 , बुधः

  • Indian civil date: 1946-06-06, Islamic: 1446-02-22 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►25:20!; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:50; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वज्रम्►19:07; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►13:22; भद्रा►25:20!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-22.91° → -23.17°), मङ्गलः (70.00° → 70.35°), शनिः (168.34° → 169.38°), गुरुः (76.67° → 77.51°), बुधः (13.76° → 14.77°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:20🌞-18:29🌇
चन्द्रः ⬇14:14 ⬆01:53*
शनिः ⬇06:59 ⬆19:07
गुरुः ⬇13:24 ⬆00:37*
मङ्गलः ⬇13:54 ⬆01:07*
शुक्रः ⬆07:45 ⬇19:46
बुधः ⬇17:39 ⬆05:10*
राहुः ⬇08:25 ⬆20:17
केतुः ⬆08:25 ⬇20:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:25-16:57; सायाह्नः—18:29-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—12:20-13:52; यमघण्टः—07:44-09:16; गुलिककालः—10:48-12:20

  • शूलम्—उदीची (►12:45); परिहारः–क्षीरम्

उत्सवाः

  • एकविंशति-दिवस-गणपति-व्रत-समापनम्

एकविंशति-दिवस-गणपति-व्रत-समापनम्

End of the 21-day Ganapati Vratam.

Details