2024-08-30

(चि॰)

श्रावणः-05-27 ,मिथुनम्-पुनर्वसुः🌛🌌 , सिंहः-मघा-05-14🌞🌌 , नभस्यः-06-08🌞🪐 , शुक्रः

  • Indian civil date: 1946-06-08, Islamic: 1446-02-24 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►26:25!; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►17:53; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►15:16; पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्यतीपातः►17:42; वरीयान्►
  • २|🌛-🌞|करणम् — कौलवम्►13:58; तैतिलम्►26:25!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (70.69° → 71.04°), गुरुः (78.36° → 79.20°), बुधः (15.65° → 16.39°), शनिः (170.42° → 171.47°), शुक्रः (-23.43° → -23.69°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:20🌞-18:28🌇
चन्द्रः ⬇15:57 ⬆03:42*
शनिः ⬇06:51 ⬆18:58
गुरुः ⬇13:17 ⬆00:30*
मङ्गलः ⬇13:52 ⬆01:05*
शुक्रः ⬆07:47 ⬇19:46
बुधः ⬇17:32 ⬆05:03*
राहुः ⬇08:17 ⬆20:09
केतुः ⬆08:17 ⬇20:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—10:48-12:20; यमघण्टः—15:24-16:56; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्

उत्सवाः

  • जयन्ती-महाद्वादशी, नारायणरावो हतः #२५१, पक्षवर्धिनी-महाद्वादशी, रोहिणी-द्वादशी, व्यतीपात-श्राद्धम्, हरिवासरः

हरिवासरः

  • →07:47

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

जयन्ती-महाद्वादशी

Dvadashi tithi, combined with Punarvasu nakshatra.

Details

नारायणरावो हतः #२५१

Event occured on 1773-08-30 (gregorian).

In an event that shook the marATha empire, the peshva nArayaNa rAv, brother of the great mAdhavarAv and vishvAs-rAv, was killed on the last day of gaNapati festival (Ananta Chaturdashi) in puNe.

Context

raghunAth rAv, though having military talent, was a power-hungry unscrupulous person with traitorous tendencies. He had earlier tried to usurp the throne from mAdhav rAv, only to be outmaneouvered and subdued with great difficulty by that noble peshva. With his death, raghoba was back at his old game.

Events

According to popular legend, Raghunathrao had sent a message to Sumer Singh Gardi to fetch Narayanrao using the Marathi word dharaa (धरा) or ‘hold’ (actual phrase in Marathi - " नारायणरावांना धरा"/“Narayanrao-ana dhara”). This message was intercepted by his wife Anandibai who changed a single letter to make it read as maaraa (मारा) or ‘kill’ . The miscommunication led the Gardis to chase Narayanrao, who, upon hearing them coming, started running towards his uncles' residence screaming, “Kaka! Mala Vachva!!” (“Uncle! Save me!"). The Gardis followed Narayanrao to his uncle’s chamber and the menial Tulaji Pawar pulled him while Sumer Singh Gardi cut him down. At the scene, a total of 11 persons were killed. Historian Sardesai writes that these 11 victims included seven brahmins (including Narayanrao), two Maratha servants and two maids.

Aftermath

The Chief Justice, Ram Shastri Prabhune was asked to conduct an investigation into the incident, and Raghunathrao, Anandibai and Sumer Singh Gardi were all prosecuted in absentia. Although Raghunathrao was acquitted, Anandibai was declared an offender and Sumer Singh Gardi the culprit. Sumer Singh Gardi died mysteriously in Patna, Bihar in 1775, and Anandibai performed Hindu rituals to absolve her sins. Kharag Singh and Tulaji Pawar were handed over by Hyder Ali back to the government and they were tortured to death.

As the result of the murder, senior ministers and generals of the Maratha confederacy formed a regency council , known as the “Baarbhai Council”, to conduct of the affairs of the state in the name of his soon to be born son, mAdhavarAv 2.

Details

पक्षवर्धिनी-महाद्वादशी

Dvadashi tithi, which is followed by an amāvāsyā or paurṇamāsī that touches two consecutive days at sunrise.

Details

रोहिणी-द्वादशी

Observed on Kr̥ṣṇa-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

अयने विषुवे चैव व्यतीपाते च दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।
शतघ्नं तस्य सङ्क्रान्तौ शतघ्नं विषुवे तथा॥
युगादौ तच्छतगुणमयने तच्छताहृतम्।
सोमग्रहे तच्छतघ्नं तच्छतघ्नं रविग्रहे॥
असङ्ख्येयं व्यतीपाते दानं वेदविदो विदुः।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays