2024-09-05

(चि॰)

भाद्रपदः-06-02 ,कन्या-हस्तः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-20🌞🌌 , नभस्यः-06-14🌞🪐 , गुरुः

  • Indian civil date: 1946-06-14, Islamic: 1446-03-01 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►12:21; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुभः►21:03; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवम्►12:21; तैतिलम्►25:41!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (18.05° → 18.00°), मङ्गलः (72.83° → 73.20°), शुक्रः (-24.96° → -25.22°), गुरुः (83.49° → 84.36°), शनिः (176.69° → 177.74°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:18🌞-18:24🌇
चन्द्रः ⬆07:40 ⬇19:55
शनिः ⬇06:25 ⬆18:33
गुरुः ⬇12:57 ⬆00:10*
मङ्गलः ⬇13:44 ⬆00:57*
शुक्रः ⬆07:53 ⬇19:47
बुधः ⬇17:22 ⬆04:57*
राहुः ⬇07:52 ⬆19:44
केतुः ⬆07:52 ⬇19:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:49; अपराह्णः—15:21-16:52; सायाह्नः—18:24-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—13:49-15:21; यमघण्टः—06:12-07:43; गुलिककालः—09:15-10:46

  • शूलम्—दक्षिणा (►14:20); परिहारः–तैलम्

उत्सवाः

  • अङ्गारक-जयन्ती, अनध्यायः, अनध्यायः, कल्कि-जयन्ती, गुज्जर-बिल्लू-वधः #१८, मन्वादिः-(तामसः-[४]), सामवेद-उपाकर्म

अङ्गारक-जयन्ती

Observed on Śukla-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

अनध्यायः

Anadhyayana on account of manvādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

The three days around upākarma and utsarga are anadhyayana days, where one is not supposed to learn the Vedas.

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्॥७५॥
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

गुज्जर-बिल्लू-वधः #१८

Event occured on 2006-09-05 (gregorian).

billU gujjar (Wasim Khan), Islamist jihAdI belonging to Hizbul Mujahideen (‘Party of Holy Fighters’), big-time murderer of hindus, was killed.

Details

कल्कि-जयन्ती

Observed on Śukla-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Prātaḥ/puurvaviddha).

मासि भाद्रपदे शुक्लद्वितीयायां जनार्दनः।
म्लेच्छाक्रान्ते कलावन्ते कल्किरूपो भविष्यति॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥
—वैद्यनाथ-दीक्षितीयम्
भाद्रपदशुक्लद्वितीया कल्किजयन्ती। सा प्रातःकालव्यापिनी ग्राह्या।
भाद्रे शुक्लद्वितीयायां हस्तभे गुरुवासरे।
कन्यालग्ने तु राजेन्द्र हरिः कलिकिरूपधृत्॥ इति ।

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram

मन्वादिः-(तामसः-[४])

Observed on Śukla-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

सामवेद-उपाकर्म

Observed on Hastaḥ nakshatra of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details