2024-09-06

(चि॰)

भाद्रपदः-06-03 ,कन्या-हस्तः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-21🌞🌌 , नभस्यः-06-15🌞🪐 , शुक्रः

  • Indian civil date: 1946-06-15, Islamic: 1446-03-02 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:01; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — हस्तः►09:22; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुक्लः►22:09; ब्राह्मः►
  • २|🌛-🌞|करणम् — गरजा►15:01; वणिजा►28:21!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (84.36° → 85.23°), शुक्रः (-25.22° → -25.47°), मङ्गलः (73.20° → 73.57°), शनिः (177.74° → 178.78°), बुधः (18.00° → 17.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:17🌞-18:23🌇
चन्द्रः ⬆08:25 ⬇20:31
शनिः ⬇06:21 ⬆18:29
गुरुः ⬇12:53 ⬆00:06*
मङ्गलः ⬇13:43 ⬆00:56*
शुक्रः ⬆07:54 ⬇19:47
बुधः ⬇17:22 ⬆04:58*
राहुः ⬇07:48 ⬆19:40
केतुः ⬆07:48 ⬇19:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:49; अपराह्णः—15:20-16:52; सायाह्नः—18:23-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:46-17:34; सायाह्नः-मु॰3—17:34-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—10:46-12:17; यमघण्टः—15:20-16:52; गुलिककालः—07:43-09:14

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, विपत्तार-गौरी-व्रतम्, हरितालिका-व्रतम्

अनध्यायः

The three days around upākarma and utsarga are anadhyayana days, where one is not supposed to learn the Vedas.

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्॥७५॥
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

हरितालिका-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Prātaḥ/paraviddha).

Puja of Gauri-Maheshwara on Vrishabham, esp. for girls desirous of getting married, like Goddess Parvati sought the hand of Maheshwara, as Himavan’s daughter.

भाद्रस्य कजली कृष्णा शुक्ला च हरितालिका।

Details

विपत्तार-गौरी-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details