2024-09-11

(चि॰)

भाद्रपदः-06-08 ,वृश्चिकः-ज्येष्ठा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-26🌞🌌 , नभस्यः-06-20🌞🪐 , बुधः

  • Indian civil date: 1946-06-20, Islamic: 1446-03-07 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►23:47; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►21:19; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — प्रीतिः►23:50; आयुष्मान्►
  • २|🌛-🌞|करणम् — भद्रा►11:35; बवम्►23:47; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (75.08° → 75.47°), बुधः (16.20° → 15.60°), गुरुः (88.74° → 89.62°), शुक्रः (-26.48° → -26.72°), शनिः (-177.02° → -175.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:16🌞-18:20🌇
चन्द्रः ⬆12:33 ⬇00:12*
शनिः ⬆18:08 ⬇05:55*
गुरुः ⬇12:35 ⬆23:48
मङ्गलः ⬇13:36 ⬆00:49*
शुक्रः ⬆07:59 ⬇19:48
बुधः ⬇17:26 ⬆05:08*
राहुः ⬇07:27 ⬆19:19
केतुः ⬆07:27 ⬇19:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:43-17:31; सायाह्नः-मु॰3—17:31-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—12:16-13:47; यमघण्टः—07:43-09:14; गुलिककालः—10:45-12:16

  • शूलम्—उदीची (►12:40); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, दधीचि-महर्षि-जयन्ति, दूर्वाष्टमी, देवी-पर्व-६, राधाष्टमी, विवेकानन्द-भाषणं चिकागोनगरे #१३१

अनध्यायः

Observed on Śukla-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

दूर्वाष्टमी

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Do pūjā of dūrva!

Details

दधीचि-महर्षि-जयन्ति

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

देवी-पर्व-६

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

राधाष्टमी

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

विवेकानन्द-भाषणं चिकागोनगरे #१३१

Event occured on 1893-09-11 (gregorian).

On this day, Vivekananda gave a brief speech representing India and Hinduism. He was initially nervous, bowed to Saraswati (the Hindu goddess of learning) and began his speech with “Sisters and brothers of America!”. At these words, Vivekananda received a two-minute standing ovation from the crowd of seven thousand.

The New York Herald noted, “Vivekananda is undoubtedly the greatest figure in the Parliament of Religions. After hearing him we feel how foolish it is to send missionaries to this learned nation”.

He spoke several more times “at receptions, the scientific section, and private homes”.

(Also the day in 2001 when adherents of another religion brought another message of “peace” to USA 😀 )

Details