2024-09-13

(चि॰)

भाद्रपदः-06-10 ,धनुः-पूर्वाषाढा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-28🌞🌌 , नभस्यः-06-22🌞🪐 , शुक्रः

  • Indian civil date: 1946-06-22, Islamic: 1446-03-09 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►22:30; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►21:33; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►09:04; उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सौभाग्यः►20:43; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलम्►11:07; गरजा►22:30; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (14.93° → 14.21°), शुक्रः (-26.97° → -27.22°), मङ्गलः (75.86° → 76.25°), गुरुः (90.51° → 91.40°), शनिः (-174.93° → -173.88°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:15🌞-18:18🌇
चन्द्रः ⬆14:22 ⬇02:06*
शनिः ⬆18:00 ⬇05:47*
गुरुः ⬇12:28 ⬆23:41
मङ्गलः ⬇13:33 ⬆00:46*
शुक्रः ⬆08:01 ⬇19:48
बुधः ⬇17:29 ⬆05:14*
राहुः ⬇07:19 ⬆19:11
केतुः ⬆07:19 ⬇19:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:47; सायाह्नः—18:18-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:30; सायाह्नः-मु॰3—17:30-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:26

  • राहुकालः—10:44-12:15; यमघण्टः—15:17-16:47; गुलिककालः—07:42-09:13

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • अगस्त्यार्घ्यम्, अनध्यायः, दशावतार-व्रतम्, वितस्तोत्सवः, २००८ वर्षे देहल्यां विस्फोटाः #१६

अगस्त्यार्घ्यम्

Give arghyam to Agastya Maharshi during these three days.

अप्राप्ते भास्करे कन्यां शेषभूतैत्रिभिर्दिनैः।
अर्घं दद्युरगस्त्याय गौडदेशनिवासिनः॥
शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर्युतम्।
मन्त्रेणानेन वै दद्याद् दक्षिणाभिमुखः स्थितः॥
कुम्भयोनिसमुत्पन्न मुनीनां मुनिसत्तम।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥१॥
शङ्खं पुष्पं फलं तोयं रत्नानि विविधानि च।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥२॥
काशपुष्पप्रतीकाश वह्निमारुतसम्भव।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥३॥
इति केचित्। रसमालायां तु प्रथमदिने तृतीयमन्त्रः, द्वितीये-प्रथममन्त्रः इति भेदः।

Details

अनध्यायः

  • 18:18→06:12

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

दशावतार-व्रतम्

Observed on Śukla-Daśamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

On this daśamī day of the bright fortnight of Nabhasya (Bhadrapada), the Dashavatara Vratam is observed. After Snanam, Sandhya, Deva-rishi-pitr-tarpanam etc., one should worship the ten avataras (of Vishnu), viz. Matsya, Kurma, Varaha, Narasimha, Trivikrama, Parshurama, Shri Rama, Krishna, Buddha and Kalki. One should worship ten golden images (pratimā) of these incarnations and donate them to ten Brahmanas. One should fast or eat once and should also feed the Brahmanas. Having performed this vratam with devotion, one ultimately goes to the eternal viṣṇulōka, in a vimānam.

अथो नभस्य शुक्लायां दशम्यां द्विजसत्तम।
व्रतं दशावताराख्यं तत्र स्नानं जलाशये॥१४॥
कृत्वा सन्ध्यादिनियमं देवर्षिपितृतर्पणम्।
ततो दशावताराणि समभ्यर्चेत् समाहितः॥१५॥
मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम्।
रामं रामं च कृष्णं च बौद्धं कल्किनमेव च॥१६॥
दशमृतस्तु सौवर्णीः पूजयित्वा विधानतः।
दशभ्यो विप्रवर्येभ्यो दद्यात्सत्कृत्य नारद॥१७॥
उपवासं चेकभक्तं कृत्वा सम्भोज्य वाडवान्।
विसृज्य पश्चाद् भुञ्जीत स्वयं स्वेष्टैः समाहितः॥१८॥
भक्त्या कृत्वा व्रतं त्वेतद्भुक्त्वा भोगानिहोत्तमान्।
विमानेन व्रजेद् अन्ते विष्णुलोकं सनातनम्॥१९॥

Details

  • References
    • Naradiya Puranam, Adhyaya 119
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals

२००८ वर्षे देहल्यां विस्फोटाः #१६

Event occured on 2008-09-13 (gregorian).

On this day, 5 synchronised bomb blasts took place within a span of few minutes - around 30 died, and 100 injured. Carried out by Indian Mujahideen, an offshoot of Students Islamic Movement of India. In their arbi hindi email, they said: “This time with the Message of Death, dreadfully terrorising you for your sins. And thus our promise will be fulfilled. Inshallah…Do whatever you want.”

Context

This came after May 13 Jaipur bombings (63 killed), 25 July bengaLUru bombings and 26 July Ahmedabad bombings (56 killed).

Aftermath

Several people (many engineers, scrap dealer, hotlier) were arrested. Abdul Qureshi (Quraysh = Islamic prophet’s tribe) aka Al Arabi, a SIMI activist with IT background was alleged to be closely involved. He was arrested after a gun fight in 2018.

Details

वितस्तोत्सवः

Observed on Śukla-Daśamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

This is the day when the sacred river vitastā was born. 2. nīlamata purāṇam recommends taking bath in this sacred river (Jhelum, tributary of Sindhu) for 7 consecutive days starting from this day.

यानि तीर्थानि भारतवर्षे तानि तीर्थानि काश्मीरमण्डले।
यानि तीर्थानि काश्मीरमण्डले तानि तीर्थानि वितस्तायाम्॥

Details