2024-09-18

(चि॰)

भाद्रपदः-06-15 ,मीनः-पूर्वप्रोष्ठपदा🌛🌌 , कन्या-उत्तरफल्गुनी-06-02🌞🌌 , नभस्यः-06-27🌞🪐 , बुधः

  • Indian civil date: 1946-06-27, Islamic: 1446-03-14 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►08:04; कृष्ण-प्रथमा►28:19!; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►10:58; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — गण्डः►23:24; वृद्धिः►
  • २|🌛-🌞|करणम् — बवम्►08:04; बालवम्►18:12; कौलवम्►28:19!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.97° → 10.11°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (77.85° → 78.26°), शुक्रः (-28.20° → -28.45°), शनिः (-169.68° → -168.63°), गुरुः (95.01° → 95.92°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►13:32; तुला►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:13🌞-18:15🌇
चन्द्रः ⬆18:35
शनिः ⬆17:39 ⬇05:26*
गुरुः ⬇12:10 ⬆23:23
मङ्गलः ⬇13:26 ⬆00:39*
शुक्रः ⬆08:06 ⬇19:49
बुधः ⬇17:40 ⬆05:31*
राहुः ⬇06:58 ⬆18:51
केतुः ⬆06:58 ⬇18:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:43; अपराह्णः—15:14-16:44; सायाह्नः—18:15-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:38-17:26; सायाह्नः-मु॰3—17:26-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:25

  • राहुकालः—12:13-13:43; यमघण्टः—07:42-09:12; गुलिककालः—10:43-12:13

  • शूलम्—उदीची (►12:37); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, उपाङ्ग-ललिता-गौरी-व्रतम्, उमा-महेश्वर-व्रतम्, दिक्पाल-पूजा, दिनक्षयः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, महालय-पक्ष-आरम्भः, यतिचातुर्मास्यव्रत-समापनम्, विश्वरूप-यात्रा

अनध्यायः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of prathamā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself! Interestingly, Lord Hanuman also remarks while describing the condition of Sita Devi to the rest of the vanaras and Rkshas that she was frail by nature, had further grown emaciated, owing to separation from her beloved Shri Rama, much like the vidyā of a scholar continuing his studies on a pratipat!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेत्॥
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥
तथा रामायणे हनुमद्वचनम्—
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥५-५९-३१॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

दिक्पाल-पूजा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Spend this day in Badarikashramam

Details

दिनक्षयः

A day within which two consecutive tithis end is called dinakṣaya. On such days, dāna, japa, snāna, hōma yield many-fold puṇya. Such days are also good to propitiate the pitr̥-s, and for performing parāyaṇam of dhruvacharitam from śrīmadbhāgavatam etc.

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Varnashrama Dharma Kanda
  • Edit config file
  • Tags: RareDays

महालय-पक्ष-आरम्भः

Observed on Kr̥ṣṇa-Prathamā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे।

यो वै श्राद्धं नरः कुर्यादेकस्मिन्नपि वासरे।
तस्य संवत्सरं यावत् तृप्तास्स्युः पितरो ध्रुवम्॥
—वैद्यनाथ-दीक्षितीये श्राद्धकाण्डे-उत्तरभागे
सिंहान्तकृष्णपक्षस्यादौ मध्येऽन्ते वा कन्यार्कसङ्क्रमे कृत्स्नः पक्षो महालये प्रशस्तः,
पञ्चम्यादिदशम्याद्यष्टम्यादि वा दर्शान्तं क्वचिद्दिने वा यथाशक्ति महालय-श्राद्धं कुर्यात् इति।
प्रतिपदादिदर्शान्तं शुक्लप्रतिपदन्तं वा श्राद्धं कर्तुमशक्तश्चेत् पञ्चम्यादि दर्शान्तमष्टम्यादिदर्शान्तं
दशम्यादि दर्शान्तं वा चतुर्थ्या ऊर्ध्वमनिषिद्धे एकस्मिन् दिने वा यथाशक्ति कुर्यादित्यर्थः।
—वैद्यनाथ-दीक्षितीये श्राद्धकाण्डे-उत्तरभागे
नभस्यस्यापरः पक्षो यत्र कन्यां व्रजेद् रविः।
स महालयसंज्ञः स्यात् गजच्छायाह्वयस्तथा॥
कन्यागते सवितरि दिनानि दश पञ्च च।
पार्वणेनैव विधिना तत्र श्राद्धं विधीयते॥
प्रतिपद्धनलाभाय द्वितीया हि प्रजाप्रदा।
वरार्थिनां तृतीया च चतुर्थी शत्रुनाशिनी॥
श्रियं प्राप्नोति पञ्चम्यां षष्ठयां पूज्यो भवेन्नरः।
गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम्॥
स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम्।
वेदांस्तथाऽऽप्नुयात् सर्वानेकादश्यां क्रियापरः॥
द्वादश्यां हेमलाभं च प्राप्नोति पितृपूजकः।
प्रजां मेधां पशून पुष्टिं स्वातन्त्र्यं वृद्धिमुत्तमाम्।
दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम्॥
अवाप्नोति न सन्देहः श्राद्धं श्राद्धपरो नरः।
युवानः पितरो यस्य मृताः शस्त्रेण वै हताः।
तेन कार्यं चतुर्दश्यां तेषां वृद्धिमभीप्सता॥
श्राद्धं कुर्वन्नमावास्यामन्नेन पुरुषः शुचिः।
सर्वान् कामानवाप्नोति स्वर्गं वाऽत्यन्तमश्नुते॥

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च॥२०॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा॥२१॥
माघे च सितसप्तम्यां मघाराकासमागमे।
राकया चानुमत्या च मासर्क्षाणि युतान्यपि॥२२॥
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः।
तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगूयुक्॥२३॥
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Shraddha Kanda Uttarabhaga
  • Edit config file
  • Tags: SpecialPeriodStart

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

उमा-महेश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/paraviddha).

परविद्धा ग्राह्या। तथा चोक्तं भविष्योत्तरे।
भाद्रपदशुक्लपूर्णिमायामुमामहेश्वरव्रतं कार्यम्।
सा पूर्वाह्णव्यापिनी
नभस्ये पूर्णिमायां तु पूर्वाह्ने च विशेषतः।
उमामहेश्वरं नाम व्रतं यज्ञफलप्रदम्॥ इति।
मासि भाद्रपदे शुक्ले पूर्णमास्यामिनोदये।
कुर्यात्तत्रैव विधिवदुमामाहेश्वरव्रतम्॥ इति।
इनोदय इत्यत्र पूर्णिमा या दिनद्वयव्याप्तौ चतुर्दशीसहितां विहाय प्रतिपत्सहितायामेव
पूर्णिमायामुमामहेश्वराख्यव्रतं कुर्यात् । नात्र त्रिमुहूर्तवेधोऽपेक्षणीयः। इनोदय
इत्युक्तत्वाद्दिनद्वयेऽप्युदयव्याप्तौ पूर्णत्वात् पूर्वैवेति युक्तमुत्पश्यामः।

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: SpecialVratam CommonFestivals

उपाङ्ग-ललिता-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

विश्वरूप-यात्रा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Shankaracharyas will resume their travel, after being stationed for Chaturmasya vratam for the last four pakshas.

Details

यतिचातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

  • Edit config file
  • Tags: SpecialPeriodEnd VratamEnd CommonFestivals CommonFestivals