2024-09-20

(चि॰)

भाद्रपदः-06-18 ,मेषः-अश्विनी🌛🌌 , कन्या-उत्तरफल्गुनी-06-04🌞🌌 , नभस्यः-06-29🌞🪐 , शुक्रः

  • Indian civil date: 1946-06-29, Islamic: 1446-03-16 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►21:15; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अश्विनी►26:40!; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — ध्रुवः►15:14; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजा►10:55; भद्रा►21:15; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (9.23° → 8.35°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (78.67° → 79.09°), शनिः (-167.58° → -166.53°), गुरुः (96.83° → 97.74°), शुक्रः (-28.69° → -28.93°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:12🌞-18:13🌇
चन्द्रः ⬇08:07 ⬆20:12
शनिः ⬆17:30 ⬇05:17*
गुरुः ⬇12:03 ⬆23:16
मङ्गलः ⬇13:23 ⬆00:36*
शुक्रः ⬆08:09 ⬇19:50
बुधः ⬇17:44 ⬆05:38*
राहुः ⬇06:50 ⬆18:42
केतुः ⬆06:50 ⬇18:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:43; अपराह्णः—15:13-16:43; सायाह्नः—18:13-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:37-17:25; सायाह्नः-मु॰3—17:25-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:24

  • राहुकालः—10:42-12:12; यमघण्टः—15:13-16:43; गुलिककालः—07:42-09:12

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, कजरी-तृतीया, गौरी-व्रतम्

अनध्यायः

  • 18:13→06:12

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

गौरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Undralla Taddi (Telugu)

Details

कजरी-तृतीया

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details