2024-09-23

(चि॰)

भाद्रपदः-06-21 ,वृषभः-रोहिणी🌛🌌 , कन्या-उत्तरफल्गुनी-06-07🌞🌌 , इषः-07-01🌞🪐 , सोमः

  • Indian civil date: 1946-07-01, Islamic: 1446-03-19 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►13:50; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►22:05; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►27:05!; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजा►13:50; भद्रा►25:09!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (6.59° → 5.72°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (79.93° → 80.36°), शनिः (-164.42° → -163.37°), गुरुः (99.59° → 100.51°), शुक्रः (-29.42° → -29.65°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — सिंहः►09:54; कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:11🌞-18:11🌇
चन्द्रः ⬇11:09 ⬆22:52
शनिः ⬆17:18 ⬇05:05*
गुरुः ⬇11:52 ⬆23:05
मङ्गलः ⬇13:18 ⬆00:32*
शुक्रः ⬆08:12 ⬇19:50
बुधः ⬇17:51 ⬆05:49*
राहुः ⬇06:37 ⬆18:30
केतुः ⬆06:37 ⬇18:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:11-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—07:42-09:12; यमघण्टः—10:41-12:11; गुलिककालः—13:41-15:11

  • शूलम्—प्राची (►09:24); परिहारः–दधि

उत्सवाः

  • अनध्यायः, कपिल-षष्ठी, दक्षिण-विषुव-दिनम्

अनध्यायः

  • 06:12→18:11

Anadhyayana during the day, since saṅkramaṇa happened during night time yesterday. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

दक्षिण-विषुव-दिनम्

Observed on day 1 of Iṣaḥ (tropical) month (Sūryōdayaḥ/puurvaviddha).

Vernal equinox

Details

कपिल-षष्ठी

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

प्रभाकर नमस्तुभ्यं संसारान्मां समुद्धर।
भुक्तिमुक्तिप्रदो यस्मात् तस्माच्छान्तिं प्रयच्छ मे॥

Details