2024-10-05

(चि॰)

आश्वयुजः-07-03 ,तुला-स्वाती🌛🌌 , कन्या-हस्तः-06-19🌞🌌 , इषः-07-13🌞🪐 , शनिः

  • Indian civil date: 1946-07-13, Islamic: 1446-04-01 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — स्वाती►21:30; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — विष्कम्भः►30:03!; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►18:42; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.16° → -3.88°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-32.23° → -32.46°), शनिः (-151.82° → -150.78°), मङ्गलः (85.34° → 85.82°), गुरुः (110.97° → 111.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:07🌞-18:03🌇
चन्द्रः ⬆07:56 ⬇19:49
शनिः ⬆16:28 ⬇04:14*
गुरुः ⬇11:07 ⬆22:19
मङ्गलः ⬇12:57 ⬆00:13*
शुक्रः ⬆08:26 ⬇19:55
बुधः ⬆06:25 ⬇18:15
राहुः ⬆17:41 ⬇05:43*
केतुः ⬇17:41 ⬆05:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:53; सायाह्नः-मु॰2—16:28-17:15; सायाह्नः-मु॰3—17:15-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:20

  • राहुकालः—09:10-10:39; यमघण्टः—13:36-15:05; गुलिककालः—06:12-07:41

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • पुरट्टाचि-चऩिक्किऴमै, मेघपालीय-तृतीया

मेघपालीय-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details