2024-10-09

(चि॰)

आश्वयुजः-07-06 ,धनुः-मूला🌛🌌 , कन्या-हस्तः-06-23🌞🌌 , इषः-07-17🌞🪐 , बुधः

  • Indian civil date: 1946-07-17, Islamic: 1446-04-05 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►12:14; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मूला►29:12!; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सौभाग्यः►06:31; शोभनः►29:48!; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलम्►12:14; गरजा►24:28!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.97° → -6.64°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-33.14° → -33.37°), शनिः (-147.63° → -146.59°), मङ्गलः (87.29° → 87.79°), गुरुः (114.89° → 115.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:06🌞-18:00🌇
चन्द्रः ⬆11:20 ⬇22:59
शनिः ⬆16:11 ⬇03:57*
गुरुः ⬇10:51 ⬆22:04
मङ्गलः ⬇12:50 ⬆00:06*
शुक्रः ⬆08:31 ⬇19:58
बुधः ⬆06:37 ⬇18:22
राहुः ⬆17:24 ⬇05:27*
केतुः ⬇17:24 ⬆05:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:35; अपराह्णः—15:03-16:32; सायाह्नः—18:00-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:26-17:13; सायाह्नः-मु॰3—17:13-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:20

  • राहुकालः—12:06-13:35; यमघण्टः—07:41-09:09; गुलिककालः—10:38-12:06

  • शूलम्—उदीची (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • सरस्वती-आवाहनम्

सरस्वती-आवाहनम्

Observed on Mūlā nakshatra of Āśvayujaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Being mūlā nakshatra, it is another ideal day to begin Saraswati Puja. If not, at least perform on Navami. During the Saraswati Puja days, those desirous of obtaining knowledge must not teach, learn or write anything!

अथवा मूलनक्षत्रे समारभ्य प्रपूजयेत्।
तत्राप्यशक्तो विप्रेन्द्रो नवम्यां तु प्रपूजयेत्॥
नाऽध्यापयेन्न च लिखेन्नाऽधीयीत कदाचन।
पुस्तके स्थापिते देवीं विद्याकामो द्विजोत्तमः॥

Details