2024-10-10

(चि॰)

आश्वयुजः-07-07 ,धनुः-पूर्वाषाढा🌛🌌 , कन्या-हस्तः-06-24🌞🌌 , इषः-07-18🌞🪐 , गुरुः

  • Indian civil date: 1946-07-18, Islamic: 1446-04-06 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:32; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►29:38!; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►13:34; चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — अतिगण्डः►28:32!; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजा►12:32; भद्रा►24:25!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.64° → -7.30°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (87.79° → 88.29°), शनिः (-146.59° → -145.54°), शुक्रः (-33.37° → -33.59°), गुरुः (115.87° → 116.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►11:00; तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:06🌞-18:00🌇
चन्द्रः ⬆12:13 ⬇23:55
शनिः ⬆16:07 ⬇03:53*
गुरुः ⬇10:47 ⬆22:00
मङ्गलः ⬇12:48 ⬆00:04*
शुक्रः ⬆08:33 ⬇19:58
बुधः ⬆06:40 ⬇18:23
राहुः ⬆17:20 ⬇05:22*
केतुः ⬇17:20 ⬆05:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:34; अपराह्णः—15:03-16:31; सायाह्नः—18:00-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—13:34-15:03; यमघण्टः—06:12-07:41; गुलिककालः—09:09-10:38

  • शूलम्—दक्षिणा (►14:04); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, नओखल्यां हिन्दुक-निघातस्यारम्भः #७८, पत्रिका-प्रवेश-पूजा, शुभ-सप्तमी, सरस्वती-पूजा

अनध्यायः

  • 18:00→06:13

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

नओखल्यां हिन्दुक-निघातस्यारम्भः #७८

Event occured on 1946-10-10 (gregorian).

Naokhali massacre of hindus by muslims started

Details

पत्रिका-प्रवेश-पूजा

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Pooja of Kapila cow, eat only Panchagavya, and break fast the next day.

Details

सरस्वती-पूजा

Observed on Pūrvāṣāḍhā nakshatra of Āśvayujaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

पूर्वेद्युस् सरस्वत्य् आवाहिता। परेद्युर् विस्रक्ष्यते। अद्य तावत् पूजा। सरस्वत्य् अपाम् अपि देवी, तेन युक्तं यद् अब्देवताके पूर्वाषाढानक्षत्रे पूज्यते।

या दि॒व्या आपᳶ॒ पय॑सा सम्बभू॒वुः+++(=आकाशगङ्गा पार्श्वे वर्तमाना)+++।
+++(मेघादिरूपा)+++ या अ॒न्तरि॑क्ष उ॒त +++(नद्यादिषु)+++ पार्थि॑वी॒र् याः।
यासा॑म् अषा॒ढा अ॑नु॒यन्ति॒ काम॑म्। ता न॒ आपः॒ शꣳ स्यो॒ना +++(=सुखहेतवः)+++ भ॑वन्तु। याश्च॒ कूप्या॒ याश्च॑ ना॒द्या॑स् समु॒द्रियाः॑। याश्च॑ वैश॒न्तीर् +++(=पल्वलभवाः)+++ उत प्रा॑स॒चीर् +++(=प्रागता)+++ याः।
यासा॑म् अषा॒ढा मधु॑ भ॒क्षय॑न्ति। ता न॒ आपः॒ शꣳ स्यो॒ना +++(=सुखहेतवः)+++ भ॑वन्तु॥

Details

शुभ-सप्तमी

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details