2024-10-13

(चि॰)

आश्वयुजः-07-10 ,मकरः-श्रविष्ठा🌛🌌 , कन्या-चित्रा-06-27🌞🌌 , इषः-07-21🌞🪐 , भानुः

  • Indian civil date: 1946-07-21, Islamic: 1446-04-09 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►09:09; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►26:49!; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शूलः►21:21; गण्डः►
  • २|🌛-🌞|करणम् — गरजा►09:09; वणिजा►19:59; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.57° → -9.19°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.03° → -34.26°), शनिः (-143.46° → -142.41°), मङ्गलः (89.32° → 89.84°), गुरुः (118.86° → 119.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:05🌞-17:58🌇
चन्द्रः ⬆14:46 ⬇02:49*
शनिः ⬆15:55 ⬇03:41*
गुरुः ⬇10:35 ⬆21:48
मङ्गलः ⬇12:42 ⬆23:58
शुक्रः ⬆08:37 ⬇20:01
बुधः ⬆06:48 ⬇18:28
राहुः ⬆17:08 ⬇05:10*
केतुः ⬇17:08 ⬆05:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—16:30-17:58; यमघण्टः—12:05-13:33; गुलिककालः—15:02-16:30

  • शूलम्—प्रतीची (►10:55); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, कूष्माण्ड-दशमी, गङ्गावतरणम्, चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४७, दशहरा, दुर्गा-पूजा, युद्धदेवता-आराधना, शिवराज-मुगल-सन्धि-नवीकरणम् #३५४, शिवराजो सूरत-नगरं लुण्ठति #३५४, स्मार्त-पापाङ्कुशा-एकादशी (गृहस्थ)

अनध्यायः

  • 17:58→06:13

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४७

Event occured on 1677-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

He had arrived near Fort St George in May on his karNATaka campaign. shivAjI worships kAlikAmbA in modern Chennai on this day. https://twitter.com/iParamanand/status/915268209510563840

Details

दशहरा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Dussehra (Raama wins over Ravana)

Details

दुर्गा-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

गङ्गावतरणम्

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

According to Agni/Padma Puranam

Details

कूष्माण्ड-दशमी

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

kūṣmāṇḍa Danam

Details

शिवराज-मुगल-सन्धि-नवीकरणम् #३५४

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

After the escape from Agra, shivAjI’s envoys were released on April 3rd and sent back to shivAjI. shivAjI also wrote to awrangzeb and asked for “pardon”, restitution of deshmukhI rights to land surrendered in the purandara treaty, and restoration of sambhAjI’s jAgir and mansabdArI. All this was granted on this day, plus shivAjI was given the title “rAjA” in March 1668 (something awrangzeb had refused when recommended by jayasiMha 2 years earlier). War on Adil shAh continued till he too ceded solapur fort in July 68.

Details

शिवराजो सूरत-नगरं लुण्ठति #३५४

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

Details

स्मार्त-पापाङ्कुशा-एकादशी (गृहस्थ)

The Shukla-paksha Ekadashi of āśvayuja month is known as pāpāṅkuśā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

युद्धदेवता-आराधना

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details