2024-10-19

(चि॰)

आश्वयुजः-07-17 ,मेषः-अपभरणी🌛🌌 , तुला-चित्रा-07-03🌞🌌 , इषः-07-27🌞🪐 , शनिः

  • Indian civil date: 1946-07-27, Islamic: 1446-04-15 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►09:49; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►10:44; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सिद्धिः►17:37; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरजा►09:49; वणिजा►20:14; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.10° → -12.65°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (92.51° → 93.07°), शनिः (-137.21° → -136.17°), शुक्रः (-35.35° → -35.56°), गुरुः (124.95° → 125.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:04🌞-17:54🌇
चन्द्रः ⬇07:50 ⬆19:43
शनिः ⬆15:30 ⬇03:16*
गुरुः ⬇10:11 ⬆21:23
मङ्गलः ⬇12:29 ⬆23:47
शुक्रः ⬆08:45 ⬇20:05
बुधः ⬆07:04 ⬇18:38
राहुः ⬆16:43 ⬇04:45*
केतुः ⬇16:43 ⬆04:45*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:32; अपराह्णः—14:59-16:27; सायाह्नः—17:54-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:32-14:59; गुलिककालः—06:14-07:41

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, चन्द्रोदय-गौरी-व्रतम्, रामराजेन रम्पचोडावर-रक्षक-लुण्ठनम् #१०२

चन्द्रोदय-गौरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Attla-Taddi (Telugu). After moonrise, Uma devi pooja; From this day to Deepaavali eat more Urad dal

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

रामराजेन रम्पचोडावर-रक्षक-लुण्ठनम् #१०२

Event occured on 1922-10-19 (gregorian).

Alluri Sitarama Raju beseiged Rampachodavaram station in broad daylight on October 19.

Context

24 year old Alluri Sitarama Raju was a young hindu sannyAsI who gained popularity amongst the Andhra tribals, and motivated their struggle against their social ills, Christian missionaries and the British.

Details