2024-10-24

(चि॰)

आश्वयुजः-07-23 ,कर्कटः-पुष्यः🌛🌌 , तुला-स्वाती-07-08🌞🌌 , ऊर्जः-08-02🌞🪐 , गुरुः

  • Indian civil date: 1946-08-02, Islamic: 1446-04-20 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►25:58!; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — साध्यः►29:17!; शुभः►
  • २|🌛-🌞|करणम् — बालवम्►13:33; कौलवम्►25:58!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-132.03° → -131.00°), गुरुः (130.12° → 131.17°), बुधः (-14.75° → -15.25°), शुक्रः (-36.41° → -36.62°), मङ्गलः (95.34° → 95.92°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:03🌞-17:52🌇
चन्द्रः ⬇12:38 ⬆00:25*
शनिः ⬆15:10 ⬇02:56*
गुरुः ⬇09:50 ⬆21:03
मङ्गलः ⬇12:18 ⬆23:37
शुक्रः ⬆08:52 ⬇20:10
बुधः ⬆07:17 ⬇18:46
राहुः ⬆16:23 ⬇04:24*
केतुः ⬇16:23 ⬆04:24*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:19-17:05; सायाह्नः-मु॰3—17:05-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—13:30-14:58; यमघण्टः—06:15-07:42; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा (►13:59); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, गुरुपुष्य-योगः, पञ्च-पर्व-पूजा (अष्टमी), मङ्गल-व्रतम्, मरुत्-पाण्ड्य-हत्या #२२३, महालक्ष्मी-व्रतम्

अनध्यायः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

गुरुपुष्य-योगः

When Pushya nakshatra falls on a Thursday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

मङ्गल-व्रतम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

महालक्ष्मी-व्रतम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

उक्तञ्च पुराणसमुच्चये ।
श्रियोऽर्चनं भाद्रपदे सिताष्टमीं प्रारभ्य कन्यामगते च सूर्ये।
समापयेत् तत्र तिथौ च यावत् सूर्यस्तु पूर्वार्धगतो युवत्या॥ इति॥
एतेन भाद्रपदकृष्णाष्टमी यदा सिंहस्थेऽर्के सम्भवति तस्यामष्टम्यां महालक्ष्मीव्रतं
प्रारम्भं कृत्वा हस्तर्क्षपूर्वचरणद्वयस्थेऽर्के समापनं कुर्यादित्याशयः।
कन्यागतेऽर्के प्रारम्भस्य हस्तोत्तरदलस्थेऽर्के समापनस्य च निषिद्धत्वात्।
उक्तञ्च तत्रैव।
कन्यागतेऽर्के प्रारभ्य न कर्तव्यं श्रियोऽर्चनम्।
हस्तप्रान्तदलस्थेऽर्के तद्व्रतं न समापयेत्॥ इति ।
पूजनीया गृहस्थानाम् अष्टमी प्रावृषि श्रियः।
दोषैश्चतुर्भिस्सन्त्यक्त्वा सर्वसम्पत्करी तिथिः॥ इति ॥
पुत्रसौभाग्यराज्यादिनाशनी सा प्रकीर्तिता।
तस्मात् सर्वप्रयत्नेन त्याज्या कन्यागते रवौ॥
विशेषेण परित्याज्या नवमी दूषिता यदि। इति ।
त्रिदिने चावमे चैवाष्टमीं नोपवासयेत्।
पुत्रहा नवमी विद्धा स्वघ्नी हस्तार्धगे रवौ॥ इति॥
एते हि दोषाः प्रथमारम्भविषयाः। मध्ये सति सम्भवे ज्ञेयाः केवलतिथावेव कार्याः।
व्रतस्य षोडशाब्दसाध्यत्वेन मध्ये त्यागायोगात्। इयं चन्द्रोदयव्यापिनी ग्राह्या।
तत्रैव पूजाद्युक्तेः। परदिने चन्द्रोदयादूर्ध्वं त्रिमुहूर्तव्यापित्वे परैव कार्या।
अन्यथा पूर्वैव। उक्तञ्च हेमाद्रौ।
पूर्वा वा परविद्धा वा ग्राह्या चन्द्रोदये सदा।
त्रिमुहूर्ताऽपि सा पूज्या परतश्चोर्ध्वगामिनी॥ इति ।
परत इत्यत्र चन्द्रोदयात् परत इत्यर्थः। उक्तञ्च निर्णयामृते।
अर्धरात्रमतिक्रम्य वर्तते योत्तरा तिथिः।
तथा तस्यां तिथौ कार्यं महालक्ष्मीव्रतं सदा॥ इति ।

Details

मरुत्-पाण्ड्य-हत्या #२२३

Event occured on 1801-10-24 (gregorian).

On this day, the British hung Periya and Chinna Marudhu pANDiyas of shivagangA, tamiL-nADu at Tiruppattur fort.

Context

In 1772, Muhammad Ali Khan Wallajah, (the Nawab of Arcot) had killed Muthuvaduganatha Thevar over his refusal to pay taxes. However Marudhu Pandiyars and Queen Velunachiyar escaped, and stayed with Gopala Nayak in Virupakshipuram for 8 years. After this time, an alliance of kingdoms led by the Pandiyar attacked Sivagangai and retook it in 1789. Both Maruthu Pandiyars were given high positions in the kingdom.

After 1781, British took over navAb of Arkot’s finances, and then his army. Thence they went from strength to strength. The brothers participated in guerilla war against them. They ultimately captured and hung the marudu brothers.

Aftermath

They are credited with inventing the Valari, a variant of the boomerang; and are honored by local tamils.

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details